Enter your Email Address to subscribe to our newsletters
श्रीनगरम्, 23 सितंबरमासः (हि.स.)। केन्द्रीय आरक्षी आरक्षितदलस्य महानिदेशकः जीपी सिंह नामधेयः मङ्गलवासरे श्रीनगरस्य ऐतिहासिके लालचौकतः नारीद्विचक्रवाहन-अभियानस्य तृतीयं संस्करणं हरितध्वजेन प्रदर्श्य प्रेषितवान्। एषा नारीदलः श्रीनगरतः खार्दुङ्ग्-ला (१७,६०० फुट्) मार्गेण पैङ्गोङ्ग्-त्सोपर्यन्तं प्रायः १,४०० किलोमीटर-यात्रां कृत्वा पुनः प्रत्यागच्छति।
प्रवक्तृवचनानुसारं एषः कार्यक्रमः आरक्षी आरक्षितदलस्य नारीकर्मिणीं प्रति गौरवभावना उत्पादयितुं, तासां शारीरिक-मानसिक-सहनशक्तेः परीक्षणं च कर्तुं प्रवृत्तानां विशेष-नारी-द्विचक्रवाहन-अभियानानां श्रेणीमध्ये स्थाप्यते। आद्यं अभियानं मार्च् २०२३ तमे वर्षे दिल्लीतः जगदलपुरपर्यन्तं सम्पन्नम्। अनन्तरं द्वितीयं अभियानं सितम्बर् २०२३ तमे वर्षे श्रीनगर-शिलाङ्ग-कन्याकुमारी-केवडिया मार्गान् आवृत्य आयोजितम्।
ध्वजारोहणानन्तरं पत्रकारैः सह संवादे आरक्षी आरक्षितदलस्य महानिदेशकः नारीकर्मिणः अभिनन्दितवान्, यत् ताः काश्मीरस्य अस्मात् ऐतिहासिकात् स्थलेभ्यः १७,६०० फुट्-उन्नतेः द्विचक्रवाहन-अभियानं कुर्वन्ति। सः अपि उक्तवान् यत् अभियानम् अधिगच्छन्त्याः ९८ नारीणां श्रीनगरतः पैङ्गोङ्ग्-झीलां प्रति गमनं पुनश्च प्रत्यागमनं भविष्यति। एषः अभियानः २३ सितम्बरतः १ अक्टूबरपर्यन्तं प्रवर्तिष्यते, यस्मिन् लद्दाख्-काश्मीरयोः केचन अतिकठिनप्रदेशाः अतिवर्तिष्यन्ति।
----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता