केन्द्रीय आरक्षी आरक्षितदलस्य महानिदेशकः लालचौक इत्यस्मात् नारीद्विचक्रवाहन-अभियानाय हरितध्वजं प्रदर्शितवान्
श्रीनगरम्, 23 सितंबरमासः (हि.स.)। केन्द्रीय आरक्षी आरक्षितदलस्य महानिदेशकः जीपी सिंह नामधेयः मङ्गलवासरे श्रीनगरस्य ऐतिहासिके लालचौकतः नारीद्विचक्रवाहन-अभियानस्य तृतीयं संस्करणं हरितध्वजेन प्रदर्श्य प्रेषितवान्। एषा नारीदलः श्रीनगरतः खार्दुङ्ग्-ला (१७
सीआरपीएफ के महानिदेशक ने लाल चौक से महिला बाइक अभियान के तीसरे संस्करण को हरी झंडी दिखाकर किया रवाना


श्रीनगरम्, 23 सितंबरमासः (हि.स.)। केन्द्रीय आरक्षी आरक्षितदलस्य महानिदेशकः जीपी सिंह नामधेयः मङ्गलवासरे श्रीनगरस्य ऐतिहासिके लालचौकतः नारीद्विचक्रवाहन-अभियानस्य तृतीयं संस्करणं हरितध्वजेन प्रदर्श्य प्रेषितवान्। एषा नारीदलः श्रीनगरतः खार्दुङ्ग्-ला (१७,६०० फुट्) मार्गेण पैङ्गोङ्ग्-त्सोपर्यन्तं प्रायः १,४०० किलोमीटर-यात्रां कृत्वा पुनः प्रत्यागच्छति।

प्रवक्तृवचनानुसारं एषः कार्यक्रमः आरक्षी आरक्षितदलस्य नारीकर्मिणीं प्रति गौरवभावना उत्पादयितुं, तासां शारीरिक-मानसिक-सहनशक्तेः परीक्षणं च कर्तुं प्रवृत्तानां विशेष-नारी-द्विचक्रवाहन-अभियानानां श्रेणीमध्ये स्थाप्यते। आद्यं अभियानं मार्च् २०२३ तमे वर्षे दिल्लीतः जगदलपुरपर्यन्तं सम्पन्नम्। अनन्तरं द्वितीयं अभियानं सितम्बर् २०२३ तमे वर्षे श्रीनगर-शिलाङ्ग-कन्याकुमारी-केवडिया मार्गान् आवृत्य आयोजितम्।

ध्वजारोहणानन्तरं पत्रकारैः सह संवादे आरक्षी आरक्षितदलस्य महानिदेशकः नारीकर्मिणः अभिनन्दितवान्, यत् ताः काश्मीरस्य अस्मात् ऐतिहासिकात् स्थलेभ्यः १७,६०० फुट्-उन्नतेः द्विचक्रवाहन-अभियानं कुर्वन्ति। सः अपि उक्तवान् यत् अभियानम् अधिगच्छन्त्याः ९८ नारीणां श्रीनगरतः पैङ्गोङ्ग्-झीलां प्रति गमनं पुनश्च प्रत्यागमनं भविष्यति। एषः अभियानः २३ सितम्बरतः १ अक्टूबरपर्यन्तं प्रवर्तिष्यते, यस्मिन् लद्दाख्-काश्मीरयोः केचन अतिकठिनप्रदेशाः अतिवर्तिष्यन्ति।

----------------------

हिन्दुस्थान समाचार / अंशु गुप्ता