आज़म खान इत्यस्य विमोचनात् मुस्लिम-समाजे हर्षः जातः, अखिलेशः उपकारकृतज्ञः - रजवी-बरेलवी
बरेली, 23 सितंबरमासः (हि.स.)। ऑल्-इण्डिया-मुस्लिम-समाजस्य राष्ट्रीयाध्यक्षः मौलाना-मुफ्ती-शहाबुद्दीनः रजवी-बरेलवी नामकः उक्तवान् यत् “समाजवादी-पक्षस्य नेता आजम खान इत्यस्य विमोचनं मुस्लिम-समाजस्य कृते हर्षस्य विषयः, किन्तु अखिलेश-यादवेन सह न मिलितं द
आल इंडिया मुस्लिम जमात के राष्ट्रीय अध्यक्ष मौलाना शहाबुद्दीन रज़वी बरेलवी


बरेली, 23 सितंबरमासः (हि.स.)। ऑल्-इण्डिया-मुस्लिम-समाजस्य राष्ट्रीयाध्यक्षः मौलाना-मुफ्ती-शहाबुद्दीनः रजवी-बरेलवी नामकः उक्तवान् यत् “समाजवादी-पक्षस्य नेता आजम खान इत्यस्य विमोचनं मुस्लिम-समाजस्य कृते हर्षस्य विषयः, किन्तु अखिलेश-यादवेन सह न मिलितं दुःखस्य कारणम्। आजम्‌ खाँ स्वपक्षीयान् सङ्गृह्य नूतनं राजनैतिकं पक्षं स्थापयेत्” इति च उपदिष्टवान्। तेन अखिलेशं “उपकार-विस्मरणशीलः” इति उक्तम्।

मौलाना-बरेलवी अवदत्— “आज़म्‌ खाँ बहून् मासान्ल सीतापुर-कारागारे बद्धः आसीत्, उच्चन्यायालयस्य आदेशेन तस्य विमोचने मुस्लिम-समाजे हर्षसञ्चारः प्रवृत्तः। तेन रामपुर-नगरस्य जनानां विकासाय महानि कार्याणि कृतानि। सः एव नेता, यस्य प्रयासेन समाजवादी-पक्षः पोषितः, मुलायम्‌सिंहः ‘मुल्ला-मुलायम्’ इति प्रसिद्धः जातः। तस्य श्रमेण मुलायम्‌ बहुविधं मुख्यमन्त्री अभवत्, अखिलेशः अपि। तथापि, आजम खानस्य संकटकाले अखिलेशः सहाय्यं न दत्तवान्।”

मौलाना-रजवी परामर्शं दत्तवान्— “कारागारात् निष्क्रान्तः आजम खान स्व-भक्तान् पुनः एकत्रीकृत्य नूतनं राजनैतिकं दलं स्थापयेत्, २०२७ तमे विधानसभा-निर्वाचने दृढतया प्रविश्यत्।” तेन दावं कृतम्— “उत्तर-प्रदेशस्य मुस्लिमसमाजः तस्य पृष्ठे स्थास्यति। एवं च अखिलेशाय तस्य वास्तविक-शक्तेः अनुभवः भविष्यति।”

-----------------

हिन्दुस्थान समाचार / अंशु गुप्ता