Enter your Email Address to subscribe to our newsletters
-स्वास्थ्य शिविरेण जागरूकता कार्यक्रमैश्च गूंजितः परिसरः
रायपुरम्, 23 सितंबरमासः (हि.स.)।
महिलास्वास्थ्यं सशक्तिकरणञ्च केन्द्रे स्थापयित्वा सञ्चालयितः “स्वस्थ नारी सशक्त परिवार अभियानः” अखिलभारतीय आयुर्विज्ञान संस्थानम् (एम्स) रायपुरे अद्य मङ्गलवासरे, अभियानस्य षष्ठे दिने स्वास्थ्यशिविराणि जनजागरूकतायाः कार्यक्रमैः सह पुनः प्रभावं समर्पितवान्।
17 सितम्बरात् आरभ्य एषः राष्ट्रव्यापी अभियानः 2 अक्टूबरपर्यन्तं संचरिष्यति। अस्य अभियानस्य लक्ष्यं मातृ, शिशु तथा पारिवारिक स्वास्थ्याय नवानिर्देशः दातुम् अस्ति।
अभियानस्य षष्ठे दिने एम्स रायपुरस्य बायोकैमिस्ट्री विभागेन एसोसिएशन् ऑफ् बायोकैमिस्ट्री क्लिनिकल् वेलफेयर् सोसाइटी सहयोगेन धरसीवा ब्लॉकस्य सामुदायिक स्वास्थ्यकेंद्रे गर्भावस्था नवजातशिशु परिशीलनविषये विशेषशिविरं आयोज्यत। अस्मिन शिविरे 150 तः अधिकाः प्रतिभागिनः – मितानिनः, प्रशिक्षकाः, स्वास्थ्य अधिकारीः, लैब् तकनीशियनः, गर्भवती महिलाः नवजातशिशुजनकाः च – भागं ग्राह्यते।
अस्मिन अवसरे गर्भवती महिला: हीमोग्लोबिन् ग्लूकोज् परीक्षणं च कृतवन्तः तथा मातृ स्वास्थ्यसंबन्धि परामर्शः प्रदत्तः।
कार्यक्रमे प्रो. (डॉ.) एली मोहापात्रा, डीन् विभागाध्यक्षः बायोकैमिस्ट्री तथा अध्यक्षः, डॉ. सुप्रवा पटेल, प्रोफेसर् बायोकैमिस्ट्री मानद महासचिवः च उच्चरक्तचापः, एनीमिया, मधुमेहः, जन्मजातः हाइपोथायरायडिज़्म्, जी6पीडी कमी, सिकल् सेल् एनीमियायाः शीघ्र-पहचानं समयोचित उपचारस्य आवश्यकता च विशेषेन बलं दत्तम्।
अस्मिन् क्रमणि बालरोगविभागेन एम्स रायपुरे स्टेट् सेंटर् ऑफ् एक्सीलेंस् फॉर न्यूट्रिशन सहयोगेन बाल मातृ स्वास्थ्यविषये जागरूकतायाः कार्यक्रमः आयोज्यत। नर्सिंग् छात्राः नुक्कड़ नाट्यं प्रस्तुय्य गर्भावस्था देखभाल, संस्थागत प्रसवः, मातृ पोषणं गर्भधारणसह उचितं अन्तरं च विषयेषु संदेशं प्रदत्तवन्तः।
अत्रैव स्कूल् ऑफ् पब्लिक् हेल्थ छात्राः मातृ पोषण तथा कैल्शियम् अनुपूरणम् विषये विषयगतं प्रस्तुतीं दत्तवन्तः। एतेषु सत्रेषु महिलाः सक्रियतया भागं ग्रहीत्वा गर्भावस्था देखभाल, शिशुपोषणं प्रसवोत्तर देखभाल च सम्बन्धिप्रश्नाः पृष्टवन्तः।
17 सितम्बरात् आरंभः आरएचटीसी कुरूदात् एषः अभियानः अद्य एकं व्यापकं पहलरूपं प्राप्यते, यत् मातृ, शिशु तथा पारिवारिक स्वास्थ्यस्य विविध आयामान् समावेशयति।
हिन्दुस्थान समाचार