भोपाले गरबा-डांडिया पंडालेषु आईडी प्रूफ अनिवार्यम्, भाजपा अवदत्- एषः एंटरटेनमेंटकार्यक्रमो न
भाेपालम्, 23 सितंबरमासः (हि.स.)।मध्यप्रदेशराजधानी भोपालमध्ये नवरात्रे समायाने गरबा, डांडिया च अन्य सांस्कृतिक आयोजनेषु गन्तुं व्यक्तित्व-पत्रं दर्शयितुं अनिवार्यम् भविष्यति। जिल्लाप्रशासनं आयोजकाणां कृते एतत् विषये मार्गदर्शनम् प्रकाशयितवान्। प्रशासन
खेल एवं युवा कल्याण मंत्री विश्वास सारंग और हुजूर से भाजपा विधायक रामेश्वर शर्मा


भाेपालम्, 23 सितंबरमासः (हि.स.)।मध्यप्रदेशराजधानी भोपालमध्ये नवरात्रे समायाने गरबा, डांडिया च अन्य सांस्कृतिक आयोजनेषु गन्तुं व्यक्तित्व-पत्रं दर्शयितुं अनिवार्यम् भविष्यति। जिल्लाप्रशासनं आयोजकाणां कृते एतत् विषये मार्गदर्शनम् प्रकाशयितवान्। प्रशासनः सीसीटीवी-क्यामरे स्थापयितुं सहितं षट् बिन्दूनि निर्देशाः प्रकाशितवान्। अस्मिन विषयं भाजपा-नेतॄणां प्रतिक्रिया अपि प्रकटिता।

कैबिनेट्-मन्त्री विश्वासः सारंगः उक्तवान् यत् एतानि सनातनधर्मस्य धार्मिक-अनुष्ठानानि, एतानि किञ्चित् मनोरञ्जन-कार्यक्रमाः नास्ति। अतः केवलं हिंदुधर्मस्य पालनं कुर्वन्तः एषु गन्तुं युक्ताः। प्रशासनस्य कठोरतां भाजपा-सदस्यः रामेश्वरः शर्मा अपि समर्थनं कृतवान्। तेन उक्तं यत् भगिनीभ्यः बालिकाभ्यश्च सुरक्षा प्रदेश-सरकारस्य वचनबद्धता अस्ति, एवं एषां वचनबद्धतानां पालनं जिल्लाप्रशासनस्य दायित्वम्। अतः भोपाल-कलेक्टरः यानि निर्देशाः प्रकाशितवन्तः, ते सम्यक् एव।

प्रदेशसरकारस्य कैबिनेट्-मन्त्री विश्वासः सारंगः मङ्गलवासरे मीडिया-साक्षात्कारस्य समये उक्तवान् यत् एते विशुद्धं हिंदू परम्परायाः सनातनधर्मस्य धार्मिक-अनुष्ठानानि। ये लोकाः हिंदुधर्मं पालनं कुर्वन्ति, केवलं ते गरबे गन्तव्यम्। तेन अपि उक्तं यत् “यः हिंदुः स एव गन्तव्यः। एतत् किञ्चित् मनोरञ्जनकार्यक्रमः नास्ति। एतत् विशुद्धं आराधना अस्ति, देवी-मातायाः। यः एषु गच्छति सः स्व-परिचयम् अनिवार्यं प्रदर्शयतु। एषा अतीव आवश्यकः। मम मतं यत् ये हिंदुधर्मं न पालनं कुर्वन्ति, ते किं गच्छन्ति। एतत् मनोरञ्जन-कार्यक्रमः नास्ति। एषा मातायाः स्तुति, मातायाः आराधना, मातायाः अनुष्ठानम् अस्ति।”

बालिकाभ्यः सुरक्षा-संरक्षणाय सरकारं वचनबद्धम्, व्यक्तित्व-पत्रसहितं गरबा-पण्डालेषु सीसीटीवी-क्यामरे अपि अनिवार्यम्। विधायकः रामेश्वरः शर्मा मोहन-सरकाराय कृतज्ञतां व्यक्तवान्। तेन उक्तं यत् भगिनीभ्यः बालिकाभ्यश्च सुरक्षा मोहन-सरकारस्य वचनबद्धता अस्ति, एवं एषां दृष्टिं ग्राह्यं कुर्वन् भोपाल-कलेक्टरः यानि आदेशः निर्गतवान्, ते स्वागतार्हाः।

किञ्चित् जिहादीः गरबा-पण्डाले प्रवेशं न करोतु, एषा चिन्ता आयोजकः अपि कुर्वतु, प्रशासनं च साधयिष्यति। भगिनीभ्यः बालिकाभ्यः दृष्टिं रख्तुं यत् जिहादीयाः सत्त्वानि तत्र उपस्थिता स्युः, तेषां विषये कठोरं कार्यं भविष्यति।

भाजपा-सदस्यः रामेश्वरः शर्मा उक्तवान् यत् एषा कठोरता यतः अस्ति, यत् कश्चित् अपराधी, कश्चित् हिंदू-विरोधी, सनातन-विरोधी, लव-जिहादी गरबा-डांडिया-पण्डाले प्रवेशं न कर्तुं शक्नुयात्, भगिनीभ्यः बालिकाभ्यश्च छेड़छाड़ं न कर्तुं शक्नुयात्। अतः गरबा-आयोजकाणां सतर्कता निर्देशाः अपि प्रदत्ताः। आयोजकाणां कठोरं निर्देशं यत् यदि कश्चित् संदिग्धः व्यक्तिः वा असामाजिकः तत्वः पण्डालस्य समीपे दृश्यते, तं ग्रहीत्वा पुलिस्-समक्ष समर्पयतु, अपराधिणः दण्डः दातव्यः, तेषां हौसले भङ्ग्यताम्। रामेश्वरः शर्मा अपराधकृतेभ्यः मातापितृभ्यः अपि उक्तवान् यत् स्वपुत्रान्-बालकान् बोधयन्तु, यदि लव-जिहादं कर्तुं, भगिनीभ्यः बालिकाभ्यः छेड़छाड़ं कर्तुं प्रयत्नं कृतः, तर्हि रंगेहाथ पकडितः जेल् गमिष्यति, गृहपर्यन्तं बुल्डोजरसंयंत्रम् अपि प्रचलिष्यति।

---------------

हिन्दुस्थान समाचार