नूतन परमाणु ऊर्जा संयंत्राणां निर्माण संबंधि सहमतिषु हस्ताक्षरीकरिष्यति ईरान-रूस इतिराष्ट्रद्वयम्
मास्काे, 23 सितंबरमासः (हि.स.)। ईराणदेशः उक्तवान् यत् देशे अधिकपरमाणुशक्तिसंयंत्रनिर्माणस्य विषये ईराण् रूस् च नवीनानि समझौत्यानि निष्पादयिष्यन्ति। ईराणस्य उपराष्ट्रपति च देशस्य परमाणुशक्तिसंस्थानस्याध्यक्षः मोहम्मद् इस्लामी इदं घोषयत। मोहम्मद् इस्ल
ईरान के उप राषट्रपति इसलामी


मास्काे, 23 सितंबरमासः (हि.स.)।

ईराणदेशः उक्तवान् यत् देशे अधिकपरमाणुशक्तिसंयंत्रनिर्माणस्य विषये ईराण् रूस् च नवीनानि समझौत्यानि निष्पादयिष्यन्ति। ईराणस्य उपराष्ट्रपति च देशस्य परमाणुशक्तिसंस्थानस्याध्यक्षः मोहम्मद् इस्लामी इदं घोषयत। मोहम्मद् इस्लामी सोमवासरे उच्चस्तरीयप्रतिनिधिमण्डलसमेतः मास्को नगरे आगतः। तस्य यात्रा २५–२९ सितंबरपर्यन्तं मास्कोमध्ये आयोज्यमाने विश्वपरमाणुसप्ताहकार्यक्रमेषु अभवत्, यत्र सः वरिष्ठरूसीअधिकारिभिः सह बैठकेषु सम्मिलिष्यति।

मास्को आगमनकाले पत्रकारैः सह संवादे इस्लामी उक्तवान् – “द्वयोः देशयोः मध्ये वर्तमानसहमतेन रूस् ईराणे अष्ट परमाणुशक्तिसंयंत्राणि निर्मातुं नियुक्तः, यत्स्य चतुर्णि दक्षिणे बन्दरगाहपथस्थे बुशहरनगरे पूर्वमेव निर्माणाधीनानि। ईराण् शेषसंयंत्रनिर्माणस्य विषये रूसं सूचितवान्। अनुबंधस्य द्वितीयस्तरायाः अध्ययनं वार्तां च पूर्वमेव समाप्तानि। स्थाननिर्वाचनं, तयारी च सम्बन्धितयन्त्राणि प्राप्तानि।”

“अस्य सप्ताहस्य अन्ते नवीनसहमतौ सम्पन्नतया, कार्यं त्वरितं आरभ्य डिज़ाइन, अभियान्त्रिकी तथा परिचालनचरणे प्रवेशं करिष्यति।”

आन्ताराष्ट्रियपरमाणुशक्तियंत्रणा (IAEA) सह ईराणस्य सम्बन्धान् स्पष्टीकुर्वन् इस्लामी उक्तवान् – “अस्माकं देशः सुरक्षा प्रतिबद्धताः निरन्तरं पालनम् कुर्वन् शांतिपूर्णपरमाणुकार्यक्रमं अग्रे प्रवर्तयति।”

सः ब्रिटेन, फ्रांस, जर्मनी च तेषां राजनीतिकरणयुक्तदृष्टिकोनस्य निन्दां कृत्वा आग्रहं कृतवान् यत् ते आन्ताराष्ट्रियसंस्थासु विश्वसनीयता न नयन्तु। इस्लामी उक्तवान् यत् यूरोपदेशैः संस्थासु न्यायसंगतं, व्यवसायीकं च पालनं स्वीकर्तव्यं। चेतावनी दत्तवती – वर्तमानवृत्तिः शान्तौ बाधा ददाति, अन्तरराष्ट्रीयनियमस्य विरुद्धम् अस्ति।

इस्लामी जूनमासे संस्थायाः निरीक्षणतले तिनि ईराणपरमाणुस्थलानि अमेरिकी–इज़रायली आतंकवादीहल्लानां निन्दां न कृत्वा कृतां कठोरं आलोचनां स्मृत्वा, आरोपं कृतवान् यत् संस्था सक्रियत्वेन विनाशकारी प्रभावस्य संकेतं ददाति। ईराण् उक्तवान् – “इज़रायले १३ जून् सम्यक् युद्धं आरभ्य वरिष्ठसेनानायकाः, परमाणुविज्ञानीयाः, नागरिकाः च लक्षिताः। किञ्चिद् दिवसानन्तरं अमेरिका अपि संघर्षे सम्मिलितः, ईराणस्य त्रीणि परमाणुस्थलानि आक्रम्यन्ते। ईराण् तस्मिन संयुक्तराष्ट्रघोषणापत्रं, अन्तरराष्ट्रीयनियमं परमाणुअप्रसारसन्धिं च उल्लंघनं दृश्यते।

---------------

हिन्दुस्थान समाचार