Enter your Email Address to subscribe to our newsletters
नवदेहली, 23 सितंबरमासः (हि.स.)। केंद्रीयः अन्नप्रक्रिया-उद्योगमन्त्री चिरागः पासवान् इत्यनेन उक्तम् यत् भारतीय-कुटुम्बेषु प्रक्रियागत-खाद्यपदार्थानां विषये या नकारात्मक-धारणा निर्मिता अस्ति सा सर्वथा मिथ्या अस्ति, तस्याः च परिवर्तनम् आवश्यकम्। प्रायः एषा धारणा भवति यत् यः कश्चन खाद्यपदार्थः प्रसंस्कृतः सः स्वास्थ्यास्य हितकरः न भवेत्। वस्तुतः तु प्रक्रियायाः प्रयोजनम् मूल्यवर्धनं गुणवृद्धिः च एव।
मंगलवासरे अत्र पत्रकारवार्तायाम् सः अवदत् यत् अन्नप्रसंस्करणं कृषकाणां आयं वर्धयितुं शक्नोति तथा च खाद्य-कर्तुम्नोत्तर-हानिं न्यूनं कर्तुं महत्त्वपूर्णं कार्यं करोति। स्पष्टतया अवदत् यत् प्रसंस्करणं न तावत् तदर्थं भवति यत् खाद्यपदार्थः स्वास्थ्याय अहितकरः जातः। अद्यतन-समये बहवः “रेडी-टु-ईट्” तथा “रेडी-टु-कुक्” उत्पादाः भवन्ति, येषां गुणवत्ता गृह-निर्मित-आहारात् न न्यूनाः, अपि तु श्रेष्ठाः।
मन्त्रिणा उक्तम् यत् तेन स्व-मन्त्रालयेन एतस्मिन् विषये पुस्तिका अपि प्रकाशिताः, येन कारणेन सामान्य-जनानां सम्यक् सूचना लभेत, भ्रान्तयः च निवर्तेरन्। यदा कश्चन प्रक्रिया, विशेषतया अन्नप्रसंस्करणं, सामान्य-जनानां समीपं गच्छति, तदा सा वैज्ञानिक-तथ्येषु आधारिताः भवेत्।
चिरागेण उक्तम् यत् प्रक्रियागत-खाद्यपदार्थानां विषये सामाजिक-माध्यमेषु याः संभ्रमाः प्रसारिताः, तस्याः संदर्भे एकः समितिः निर्मिता अस्ति, या तत्र नियमं निर्माति। अभिव्यक्तेः स्वतंत्रतायाः कारणेन सीधा प्रतिबन्धः कर्तुं न शक्यते, किन्तु असत्य-सूचनायाः प्रसारः अवश्यं निरोधनीयः।
सः अपि अवदत् यत् अस्मिन् क्षेत्रे जानिपूर्वकं भ्रान्तिप्रचारः क्रियते, येन सामान्य-जनानां मनसि भयः प्रतिष्ठाप्यते। यदि एषा मिथ्याधारणा जनमनसि स्थिरा भवेत्, तर्हि भारतस्य अन्नप्रसंस्करण-उद्योगस्य संभाव्य-वृद्धिः बाध्येत। अतः मन्त्रालयस्य प्रयासः अस्ति यत् सकारात्मक-प्रचारैः, वैज्ञानिक-तथ्यैः च, जनान् सम्यक् सूचनां प्रदातुं शक्येत।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता