भारतस्य विदेशमन्त्री एस्. जयशङ्करः न्यूयॉर्कनगरस्थे राष्ट्रसंघकार्यालये अमेरिकायाः विदेशमन्त्री रुबियो तथा यूरोपीय-संघस्य नेतृभिः सह साक्षात्करणं कृतवान्
न्यूयॉर्कनगरम् (अमेरिका), 23 सितंबरमासः (हि.स.)। भारतीयः विदेशमन्त्री एस्‌. जयशङ्करः सोमवासरे अत्र न्यूयॉर्कनगरस्थे अमेरिकायाः विदेशमन्त्री मार्को रुबियो इत्यनेन सह साक्षात्करणं कृतवान्। अस्यां सन्धौ तेन यूरोपीय-संघस्य नेतृभिः अपि साकं मेलनम् अभवत् ।
न्यूयॉर्क में सोमवार को जयशंकर अमेरिकी समक्षक रुबियो के साथ। फोटो - जयशंकर के एक्स हैंडल से


न्यूयॉर्क में सोमवार को जयशंकर यूरोपीय संघ के नेताओं के साथ। फोटो - जयशंकर के एक्स हैंडल से


न्यूयॉर्कनगरम् (अमेरिका), 23 सितंबरमासः (हि.स.)। भारतीयः विदेशमन्त्री एस्‌. जयशङ्करः सोमवासरे अत्र न्यूयॉर्कनगरस्थे अमेरिकायाः विदेशमन्त्री मार्को रुबियो इत्यनेन सह साक्षात्करणं कृतवान्। अस्यां सन्धौ तेन यूरोपीय-संघस्य नेतृभिः अपि साकं मेलनम् अभवत् । जयशङ्करः स्वस्य एक्स हॅण्डले तेषां साक्षात्काराणां छायाचित्राणि संक्षिप्तविवरणं च प्रकाशितवान्।

तेन लिखितम्— “अद्य प्रातः न्यूयॉर्के अमेरिकीय-विदेशमन्त्रिणा मार्को रुबियो इत्यनेन सह मिलित्वा हर्षः जातः। अस्माकं चर्चायां वर्तमानचिन्तायाः अधीनानि अनेके द्विपक्षीयाः अन्तर्राष्ट्रीयाः च विषयाः विविचिताः। प्रमुखक्षेत्रेषु प्रगतेः कृते निरन्तर-सहकारस्य महत्त्वे सहमतिर्जाता। अस्माभिः सम्पर्कः निरन्तरः भविष्यति।”*

अन्यस्मिन् एक्स-प्रेषे तेन यूरोपीय-संघस्य विदेशमन्त्रिभिः सह सम्पन्ना सभा विषये अपि हर्षः व्यक्तः। सः लिखति— “अद्य न्यूयॉर्के यूरोपीय-संघस्य विदेशमन्त्रिणां अनौपचारिकसभायां तैः सह मिलित्वा मे अत्यन्तं सन्तोषः। यूरोपीय-संघस्य विदेशनीतिप्रमुखा काजा कल्लास इत्यस्मै आतिथ्याय धन्यवादः। अयम् अवसरः बहुपक्षवादे, भारत-यूरोपीय-संघ-भागीदारी, यूक्रेनसंघर्षः, गाजा, ऊर्जा, व्यापारः इत्यादिषु विषयेषु मुक्तविचारविनिमयस्य आसीत्।”

एषः सम्पर्कः तेन कालखण्डे जातः, यदा राष्ट्रसंघस्य महासभायाः (यूएनजीए) 80तमः उच्चस्तरीयसत्रः आरभ्यते। रुबियो-सह तस्य मेलनम् होलोटे न्यूयॉर्क पैलेस इत्यस्मिन् स्थले अभवत्। विशेषतः, एतत् प्रत्यक्षमेलनं तदा प्रथमा आसीत् यदा अमेरिकीय-राष्ट्रपतिः डोनाल्ड ट्रम्पः भारतदेशे 25 प्रतिशत-अधिकं टैरिफ् आरोपितवान्। तस्मिन् निर्णयेन भारतस्य वस्तुषु अमेरिकीय-शुल्कं 50 प्रतिशतं पर्यन्तं वर्धितम्। जयशङ्करः सप्टेम्बरमासस्य 27तमे दिने यूएनजीए-मञ्चे स्ववक्तव्यं प्रदास्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता