Enter your Email Address to subscribe to our newsletters
न्यूयॉर्कनगरम् (अमेरिका), 23 सितंबरमासः (हि.स.)। भारतीयः विदेशमन्त्री एस्. जयशङ्करः सोमवासरे अत्र न्यूयॉर्कनगरस्थे अमेरिकायाः विदेशमन्त्री मार्को रुबियो इत्यनेन सह साक्षात्करणं कृतवान्। अस्यां सन्धौ तेन यूरोपीय-संघस्य नेतृभिः अपि साकं मेलनम् अभवत् । जयशङ्करः स्वस्य एक्स हॅण्डले तेषां साक्षात्काराणां छायाचित्राणि संक्षिप्तविवरणं च प्रकाशितवान्।
तेन लिखितम्— “अद्य प्रातः न्यूयॉर्के अमेरिकीय-विदेशमन्त्रिणा मार्को रुबियो इत्यनेन सह मिलित्वा हर्षः जातः। अस्माकं चर्चायां वर्तमानचिन्तायाः अधीनानि अनेके द्विपक्षीयाः अन्तर्राष्ट्रीयाः च विषयाः विविचिताः। प्रमुखक्षेत्रेषु प्रगतेः कृते निरन्तर-सहकारस्य महत्त्वे सहमतिर्जाता। अस्माभिः सम्पर्कः निरन्तरः भविष्यति।”*
अन्यस्मिन् एक्स-प्रेषे तेन यूरोपीय-संघस्य विदेशमन्त्रिभिः सह सम्पन्ना सभा विषये अपि हर्षः व्यक्तः। सः लिखति— “अद्य न्यूयॉर्के यूरोपीय-संघस्य विदेशमन्त्रिणां अनौपचारिकसभायां तैः सह मिलित्वा मे अत्यन्तं सन्तोषः। यूरोपीय-संघस्य विदेशनीतिप्रमुखा काजा कल्लास इत्यस्मै आतिथ्याय धन्यवादः। अयम् अवसरः बहुपक्षवादे, भारत-यूरोपीय-संघ-भागीदारी, यूक्रेनसंघर्षः, गाजा, ऊर्जा, व्यापारः इत्यादिषु विषयेषु मुक्तविचारविनिमयस्य आसीत्।”
एषः सम्पर्कः तेन कालखण्डे जातः, यदा राष्ट्रसंघस्य महासभायाः (यूएनजीए) 80तमः उच्चस्तरीयसत्रः आरभ्यते। रुबियो-सह तस्य मेलनम् होलोटे न्यूयॉर्क पैलेस इत्यस्मिन् स्थले अभवत्। विशेषतः, एतत् प्रत्यक्षमेलनं तदा प्रथमा आसीत् यदा अमेरिकीय-राष्ट्रपतिः डोनाल्ड ट्रम्पः भारतदेशे 25 प्रतिशत-अधिकं टैरिफ् आरोपितवान्। तस्मिन् निर्णयेन भारतस्य वस्तुषु अमेरिकीय-शुल्कं 50 प्रतिशतं पर्यन्तं वर्धितम्। जयशङ्करः सप्टेम्बरमासस्य 27तमे दिने यूएनजीए-मञ्चे स्ववक्तव्यं प्रदास्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता