भारतीयकनिष्ठमहिलाहॉकीदलस्य नायिका झांस्याः ज्योतिः
ऑस्ट्रेलियायां दर्शयिष्यते स्वहॉकीक्रीडायाः उत्साहः, पञ्चम्यै क्रीडायै ऑस्ट्रेलियां प्राप्नोत् झांसी, 23 सितंबरमासः (हि.स.)।वीराङ्गना महारानी लक्ष्मीबाई इत्यस्याः वीरभूमिः झाँसी स्वशौर्यपराक्रमस्य कारणेन ख्याता। क्रीडाक्षेत्रे अपि अस्य भूमेः क्रीडाक
ज्योति का कप्तान के रूप में फोटो


माता पिता के साथ ज्योति सिंह


ऑस्ट्रेलियायां दर्शयिष्यते स्वहॉकीक्रीडायाः उत्साहः, पञ्चम्यै क्रीडायै ऑस्ट्रेलियां प्राप्नोत्

झांसी, 23 सितंबरमासः (हि.स.)।वीराङ्गना महारानी लक्ष्मीबाई इत्यस्याः वीरभूमिः झाँसी स्वशौर्यपराक्रमस्य कारणेन ख्याता। क्रीडाक्षेत्रे अपि अस्य भूमेः क्रीडाकारिणः विश्वे स्वप्रतिष्ठां निर्मितवन्तः। एषः क्रम अद्यापि निरन्तरः।

नगरस्य कन्या ज्योति सिङ्हः भारतीयजूनियरमहिला हॉकीटीमस्य २३ सदस्यीयस्य कप्तान इति चयनिता। टीम २६ सितंबरात् द्वितीयोक्तूबरपर्यन्तं ऑस्ट्रेलियादेशं भ्रमिष्यति, यत्र कैनब्रा नगरे नेशनल हॉकी सेंटरमध्ये पञ्च क्रीडाः२६, २७, २९, ३० सितंबर तथा २ अक्टूबर दिनाङ्के क्रियन्ते। एतत् भ्रमणम् आगामी FIH जूनियरमहिला हॉकी विश्वकप २०२५ तः पूर्वं प्रशिक्षणाय अत्यन्तं महत्वपूर्णः। एषः टूर्नामेंट् दिसंबरमासे चिलीदेशस्य राजधानी सैंटियागोमध्ये आयोज्यते।

क्रीडाविश्लेषकः बृजेन्द्रसिङ्ह् यादवः मंगलवारदिनं उक्तवान् – “चयनितटीम ह्यः बैंगलोरतः प्रस्थानं कृत्वा ऑस्ट्रेलियादेशं प्राप्ता। तत्र बुंदेलखण्डस्य हृदयस्थलस्य झाँसी नगरस्य कन्या ज्योति सिङ्हः हॉकी टूर्नामेंटे स्वशक्ति प्रदर्शयिष्यति। कप्तान ज्योति सिङ्हः अस्मिन वर्षे FIH हॉकी प्रो लीगमध्ये वरिष्ठटीममध्ये स्थानं लब्धवती। अस्य टीमे डिफेन्डर्, मिडफील्डर्, फॉरवर्ड् च क्रीडाकारिणां समतुल्य मिश्रणं अस्ति।”

पिता कन्यायाः गर्वं व्यक्तवन्तः – भारतीयजूनियरमहिला हॉकीदलस्य नायिका ज्योतिः क्रीडाकारिणां पिता धीरजसिङ्हः उक्तवान् – “मम कन्यायाः गर्वः। एषा लघुनगरात् निर्गत्य स्वमातृभूमिं सहितः अस्माकं मानं वृद्धिं कृतवती। अधुना तस्य देशस्य मानं वृद्धिं कुर्यात् इति ईश्वरात् प्रार्थनां करomi। ताम् प्रशिक्षयितुं मम अधिकं क्लेशः न अभवत्। मम क्रीडा-अनुभवः तस्य कर्मणि सहायः अभवत्। समग्रपरिवारः ताम् सहायतुं प्रवृत्तः।”

चयनित भारतीयहॉकीकनिष्ठदलं – मुख्यकोच् तुषार खांडेकरः, गोलकीपर् निधि, एंगिल हर्षा रानी मिंज, डिफेन्स् ज्योति सिङ्हः, मनीषा, लालथंतलुआंगी, ममिता ओरम, साक्षी शुक्ला, पूजा साहू, नंदनी, मिडफील्ड् प्रियंका यादव, साक्षी राणा, खैदेम शिलेमा चानू, रजनी केरकेट्टा, बिनिमा धान, इशिका, सुनेलिता टोप्पो, अनिशा साहू, फॉरवर्ड् लालरिनपुई, निशा मिंज, पूर्णिमा यादव, सोनम, कनिका सिवाच्, सुखवीर कौर च इत्येते अन्ये सदस्याः दले समाविष्टाः।

---------------

हिन्दुस्थान समाचार