नवरात्रि-समये अमृतसरात् आगता ज्योति दिल्ली-नगरस्थे खाटुश्याममन्दिरे स्वागतं प्राप्तम्
नवदेहली, 23 सितंबरमासः (हि.स.)। विश्व-हिन्दू-परिषद् दिल्ली-नगरस्य खाटु-श्याम-मन्दिरे नवरात्रे स्थापितव्यायाः अमृतसर-स्थितात् महर्षेः वाल्मीकि-धामात् आनीतायाः ज्योतेः मंगलमयेन विधानेन मंगलवासरे स्वागतं कृतवती। अस्य क्रमस्य अन्तर्गतं ६ अक्टोबर्-तिथेः आ
नवरात्रि में अमृतसर से दिल्ली आई ज्योति का खाटू श्याम मंदिर में धूमधाम से हुआ स्वागत


नवदेहली, 23 सितंबरमासः (हि.स.)। विश्व-हिन्दू-परिषद् दिल्ली-नगरस्य खाटु-श्याम-मन्दिरे नवरात्रे स्थापितव्यायाः अमृतसर-स्थितात् महर्षेः वाल्मीकि-धामात् आनीतायाः ज्योतेः मंगलमयेन विधानेन मंगलवासरे स्वागतं कृतवती। अस्य क्रमस्य अन्तर्गतं ६ अक्टोबर्-तिथेः आरभ्य रामायण-स्वरूपस्य स्थापना-अभियानं अपि आरक्ष्यते।

अस्मिन्न् अवसरः विश्व-हिन्दू-परिषदः अन्तर्राष्ट्रीयाध्यक्षः आलोकः कुमारः, क्षेत्रीय-सङ्गठन-मन्त्री मुकेशः खाण्डेकरः, दिल्ली-प्रान्त-अध्यक्षः कपिलः खन्ना, राष्ट्रीयाध्यक्षः घनश्यामः गुप्तः जावेरी च उपस्थिताः आसन्।

विहिपाध्यक्षः आलोकः कुमारः उक्तवान् यत् सः स्वयं भक्तैः सह अमृतसरात् ज्योतिं नेतुं आगतः, सा च ज्योतिः सम्पूर्णे नवरात्रे मन्दिरे स्थापितं भविष्यति। क्षेत्रीय-सङ्गठन-मन्त्री खाण्डेकरः अवदत् यत् भगवान् रामः मर्यादायां स्थित्वा कार्याणि अकुर्वन्, अस्माभिः अपि तादृशी मार्गः अनुकरणीयः।

कपिलः खन्ना अवदत्— एषा ज्योतिः दिल्ली-प्रदेशे अनेकेषु मन्दिरेषु स्थापितं भवति, येन समग्रः हिन्दु-समाजः ऐक्यं प्राप्नोति। घनश्यामः गुप्तः निवेदितवान् यत् वाल्मीकि-धाम-स्थापने समग्रः हिन्दु-समाजः भागीदारीं कृतवान्।

विहिप-केशवपुरं-विभाग-मन्त्री सुमीतः निवेदितवान् यत् ६ अक्टोबर्-तिथेः आरभ्य रामायण-स्वरूप-स्थापने विशेष-अभियानम् अपि प्रारभ्यते।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता