ई-टैक्सी योजना : स्वरोजगार- हरित विकासस्य परतया एकं पदम्
धर्मशाला, 23 सितंबरमासः (हि.स.)। हिमाचलप्रदेशे ई–टैक्सी–योजना : युवानां स्वरोजगाराय पर्यावरणरक्षणाय च मीलपाषाणः हिमाचलप्रदेशसर्वकारः स्वरोजगारस्य प्रोत्साहनाय, पर्यावरणस्य च स्वच्छ–हरित–निर्माणाय, महत्वाकाङ्क्षिणं पादं स्थाप्यते। राजीवगान्धी–स्वरोज
ई टैक्सी योजना के लाभार्थी और टैक्सी।


धर्मशाला, 23 सितंबरमासः (हि.स.)।

हिमाचलप्रदेशे ई–टैक्सी–योजना : युवानां स्वरोजगाराय पर्यावरणरक्षणाय च मीलपाषाणः

हिमाचलप्रदेशसर्वकारः स्वरोजगारस्य प्रोत्साहनाय, पर्यावरणस्य च स्वच्छ–हरित–निर्माणाय, महत्वाकाङ्क्षिणं पादं स्थाप्यते। राजीवगान्धी–स्वरोजगार–स्टार्टअप–योजना अन्तर्गतं प्रवर्तिता ई–टैक्सी–योजना युवानां कृते नूतनं स्वरोजगारमार्गं उद्घाटयति, तथा च राज्यं विद्युत्–गमन (इलेक्ट्रिक मोबिलिटी) दिशायाम् अग्रे नयति।

अस्याः योजनायाः लक्ष्यं युवान् आर्थिकदृष्ट्या आत्मनिर्भरान् कर्तुम्, प्रदूषणं न्यूनं कर्तुम्, आधुनिकतन्त्रज्ञानस्य ग्राह्यमाणतया सततविकासमार्गे अग्रे सरितुम् च अस्ति। ई–टैक्सी–योजना हिमाचलप्रदेशस्य कृते मीलपाषाणवत् अभवत्। अनया बेरोजगारयुवानां कृते रोजगारः स्थिरं च आयस्रोतः उपलब्धः जातः। न केवलं रोजगारस्य साधनम्, अपि तु अस्या योजनायाः प्रतीकत्वेन आर्थिकसशक्तिकरणं, पर्यावरणसंरक्षणं, सततविकासः च प्रकट्यते।

क्षेत्रीय–रोजगार–अधिकारी अक्षयकुमारः उक्तवान्— ई–टैक्सी–योजनायाः ढाँचा एव युवानां कृते सरलं वित्तीय–सहाय्यं निश्चितं च आय–स्रोतं दातुं रचितः। सर्वकारः टैक्सी–क्रयाय ५० प्रतिशतं पर्यन्तं अनुदानं (सब्सिडी) ददाति। शेषे प्रायः ४० प्रतिशतं बङ्क–ऋणरूपेण लभ्यते, केवलं १० प्रतिशतं लाभार्थिना स्वयमेव निवेशितव्यम्।

ते कथयन्ति— ई–टैक्सीः सरकारी–विभागैः सह संबध्यन्ते, येन लाभार्थिनां प्रति–मासं ५० सहस्र–६० सहस्र–रूप्यकाणि स्थिरं आयरूपेण लभ्यन्ते। अस्य निश्चित–आयेन परिवाराणां आर्थिकस्थिति दृढा जाता। ई–वाहनानां परिचालनव्ययः न्यूनः, ईन्धन–संरक्षणेन च अधिकं लाभं लभ्यते। एवं च वाहनानि पर्यावरणहितकारिणि, प्रदूषणं न्यूनं कृत्वा हरित–विकासं प्रोत्साहयन्ति।

अद्यापि अस्मिन् जनपदे षट् पात्रयुवानः ई–टैक्सीः प्राप्नुवन्ति। ते अवदन्— योजनायाः अन्तर्गते युवानां कृते रोजगारसंधयः प्रदत्ताः, सरकारीकार्यालयैः सह संयोजनं कृत्वा पञ्चवर्षपर्यन्तं सुनिश्चितम् आयस्रोतं दत्तम्। एषा योजना बेरोजगारयुवानां कृते वरदानरूपेण सिद्धा, हिमाचलप्रदेशस्य पर्यावरणशुद्धेः कृते च महत्वपूर्णः पादः।

देहरायाः अमनकुमारः अवदत्— राजीवगान्धी–स्वरोजगार–योजनायाः अन्तर्गतं मया ई–टैक्सीः क्रीता। एषा गाडी ११.५० लक्ष–रूप्यकाणां मूल्ये प्राप्ता, यस्मिन् मम ५.५७ लक्ष–रूप्यकाणि अनुदानरूपेण प्राप्तानि। प्रतिमासं मम ५० सहस्र–रूप्यकाणां स्थिरं आयं लभ्यते। अनेन मम आर्थिकस्थिति उत्तमा जाता।

नूरपुरस्य राकेशकुमारः उक्तवान्— मया १३.५० लक्ष–रूप्यकाणां मूल्ये ई–टैक्सीः कृता। ६.५० लक्ष–रूप्यकाणि सरकारतः अनुदानरूपेण प्राप्तानि। अद्य मम ई–टैक्सी नूरपुरस्य जलशक्ति–विभागेन सह अटैचिता, यतः मम प्रतिमासं ५० सहस्र–रूप्यकाणि आयः प्राप्यते।

एवमेव पालमपुरस्य सुमितकुमारः अपि आह— मम ई–टैक्सी पालमपुरस्य आबकारी–कार्यालयेन सह संबद्धा। प्रतिमासं ५० सहस्र–रूप्यकाणां निश्चितम् आयं लभ्यते। अनेन अहं आर्थिकदृष्ट्या सुदृढः जातः।

हिन्दुस्थान समाचार