Enter your Email Address to subscribe to our newsletters
नवीनदिल्ल्यां विज्ञानभवने ७१तमो राष्ट्रियफिल्मपुरस्कारसमारोहो भव्यतया आयोजितः। अस्मिन् अवसरे शाहरुखखानेन सहिताः बलिउड्-कल्पकान् च सिनेमाः च भारतस्य चलचित्रस्य प्रतिष्ठिततमेन राष्ट्रियपुरस्कारैः सम्मानिताः। दीर्घं चलचित्रजीवनम् अनन्तरम् शाहरुखः प्रथमवारं एषः पुरस्कारं प्राप्तवान्, तत्रैव मलयालम्सुपरस्टारः मोहनलालः दादासाहेब् फाल्के पुरस्कारं प्राप्य अत्यन्तं हृष्टः अभवत्। अधोलिखिते कथं कस्य श्रेण्यां राष्ट्रियफिल्मपुरस्कारः प्राप्तः, तद्विवरणं दर्शितम्।
शाहरुखः च विक्रान्त् मैसी च राष्ट्रियपुरस्कारविजेता अभवतां – सर्वश्रेष्ठ अभिनेता
शाहरुखखान् फिल्माय ‘जवान’ हेतु, विक्रान्त् मैसी ‘१२वीं फेल’ चित्राय सर्वश्रेष्ठअभिनेतृभ्यः पुरस्कारं प्रदत्तम्। एटली निर्देशित ‘जवान’ विश्वे १००० करोड़ रुप्यकाभ्यधिकं आम्दानी कृत्वा कीर्तिमानं स्थापयत्। अस्मिन चलचित्रे शाहरुखः स्वसशक्तिनिर्वहणेन दर्शकान् समीक्षकान् च हृदयेन जेतवान्। एवं विधुविनोदचोपड़ा निर्देशित ‘१२वीं फेल’ मध्ये विक्रान्त् मैसी अपि दर्शकसमीक्षकयोः प्रियं अभवत्।
७१तम् राष्ट्रियफिल्मपुरस्कारे रानी मुखर्जी सम्मानिताः
अभिनेत्र्या रानी मुखर्जी बहूनि पुरस्काराणि लब्धवन्त्या, किन्तु प्रथमवारं तां राष्ट्रियफिल्मपुरस्कारे सम्मानितवती। अस्मिन ‘मिसेज् चटर्जी वर्सेज़ नॉर्वे’ चित्रे मातृसंघर्षे साहसस्य च भावयुक्तकथायाम् रानीमुखर्जी स्वसशक्तिनिर्वहणेन दर्शकान् प्रभावितवती। अस्यं उपलब्धिं तया समग्रमातृभ्यः समर्पितं कृतम्।
एकता कपूरस्य ‘कटहल’ – सर्वश्रेष्ठ हिन्दी चलचित्र
एकता कपूर निर्देशित ‘कटहल’ सर्वश्रेष्ठ हिन्दी चलचित्रस्य राष्ट्रियपुरस्कारं प्राप्यताम्। अस्मिन सान्या मल्होत्रा मुख्यभूमिकां अभिनवती। सर्वश्रेष्ठ फीचर चलचित्रस्य पुरस्कारं ‘१२वीं फेल’ नामकं चलचित्रं प्राप्यताम्। सर्वश्रेष्ठ लोकप्रिय चलचित्रस्य सम्मानं ‘रॉकी और रानी की प्रेम कहानी’ – रणवीरसिंह–आलियाभट्ट अभिनीतं प्रदत्तम्। ‘द केरल स्टोरी’ हिन्दी चलचित्राय सुदीप्तो सेन सर्वश्रेष्ठ निर्देशकः पुरस्कारं प्राप्यताम्।
मोहनलालः दादासाहेब् फाल्के पुरस्कारं प्राप्यताम्
पूर्णकलाकारः इत्यादृशः मोहनलालः राष्ट्रियफिल्मपुरस्कारसमारेहे दादासाहेब् फाल्के पुरस्कारं प्राप्यताम्। ५ राष्ट्रियफिल्मपुरस्काराणि, ९ स्टेटअवार्ड्, पद्मभूषण् तथा पद्मश्री च लब्धवन्तः मोहनलालः केवलं मलयालमात्रं न, किन्तु तमिल्, तेलुगू, हिन्दी तथा कन्नड़चित्रेषु अपि स्वकलां प्रदर्शितवन्तः। मोहनलालः उक्तवान् – एषः सम्मानः केवलं मम न, सम्पूर्णमलयालमचलचित्रकला उद्योगस्य। निर्देशकलेखकयोः येषां विश्वासः मम उपरि आसीत्, ते सर्वे अहं कृतज्ञः।
अन्य पुरस्काराः तावद्वर्तन्ते
‘सैम बहादुर’ – सर्वश्रेष्ठ मेकअप आर्टिस्ट् तथा सर्वश्रेष्ठ कॉस्ट्यूम डिज़ाइनर्।
‘द केरल स्टोरी’ – सर्वश्रेष्ठ सिनेमैटोग्राफी।
‘रॉकी और रानी की प्रेम कहानी’ – सर्वश्रेष्ठ कोरियोग्राफी।
‘भगवंत केसरी’ – सर्वश्रेष्ठ तेलुगू चलचित्रम् ।
‘वश’ – सर्वश्रेष्ठ गुजराती चलचित्रम्।
‘द रे ऑफ होप’ – सर्वश्रेष्ठ कन्नड़ चलचित्रम्।
सर्वश्रेष्ठ फीमेल प्लेबैक सिंगर – ‘जवान’ हेतु शिल्पा राव।
सर्वश्रेष्ठ साउंड डिज़ाइन – ‘एनिमल’।
---------------
हिन्दुस्थान समाचार