Enter your Email Address to subscribe to our newsletters
पूर्वी सिंहभूमम्, 23 सितंबरमासः (हि.स.)। संयुक्तराष्ट्रमहासभायाः निर्णयेन २३ सितम्बरदिनं अन्तर्राष्ट्रीयसंकेतभाषादिवसरूपेण घोषिते, टाटास्टील् संस्थया जमशेदपुरे श्रवणबाधितानां सहभागितायाः सुनिश्चित्य कृते मङ्गलवारे प्रशंसनीयः उपक्रमः आरब्धः अस्ति। संस्थायाः मासिके प्रत्यक्षकार्यक्रमे एम्.डी. ऑनलाइन इति, यस्य अध्यक्षता संस्थायाः मुख्यकार्यपालकाध्यक्षः (सीईओ) तथा प्रबन्धनाध्यक्षः (एम्.डी.) टी. वी. नरेंद्रन् कुर्वन्ति, तस्मिन् भारतीयसंकेतभाषा (आई.एस्.एल्.)-अनुवादसुविधा आरब्धा। अस्य उपक्रमस्य फलतः टाटास्टील्-सम्बद्धाः श्रवणबाधिताः कर्मचारीणः नेतृत्वसन्देशं संस्थायाः च मुख्यवार्तां तात्कालिकरूपेण अवगन्तुं शक्नुवन्ति।
एषः उपक्रमः टाटास्टील्-फाउण्डेशन् (टी.एस्.एफ्.) नाम्ना संस्थायाः सामाजिकउत्तरदायित्वविभागस्य दीर्घकालप्रवृत्तेः अङ्गं भवति। अस्याः सबल कार्यक्रमस्य माध्यमेन झारखण्ड-ओडिशयोः दिव्याङ्गजनानां शिक्षायाम्, रोजगारक्षेत्रे, सामाजिकजीवने च अवसराः प्रदीयन्ते। आई.एस्.एल्.-सक्षमः संगणकप्रशिक्षणम्, डिजिटलसाक्षरता-कार्यक्रमः, सहभाजनसंस्थाभिः सह रोजगारसम्बन्धनं च, एतेषु उपक्रमेषु श्रवणबाधितयुवानः न केवलं व्यवसायिककौशलं प्राप्नुवन्ति, किन्तु आर्थिकदृष्ट्या अपि आत्मनिर्भराः भवन्ति।
टी.एस्.एफ्.-इत्यनेन जमशेदपुर-नोआमुंडी-जोड़ा प्रदेशेषु सामुदायिककार्यक्रमेषु अपि आई.एस्.एल्. समाविष्टम् अस्ति। विद्यालयानाम्, अशासकीयसंस्थाः, सामुदायिकसंघटनानि च, एभ्यः संरचितप्रशिक्षणम्, परिचयसत्राणि च प्रदत्तानि, येन शिक्षायाम् सामाजिकविकासे च दिव्याङ्गजनानां सहभागिता वर्धते। मानसिकस्वास्थ्यसत्रेषु, कर्मचारीणां कार्यशालासु च संकेतभाषायाः उपयोगेन संचारबाधाः निवार्यन्ते।
आकरेण भारतदेशे ६३ मिलियन् श्रवणबाधितजनानां परिस्थितिषु दृष्टेऽस्मिन्, एषः उपक्रमः अत्यन्तं महत्त्वपूर्णः अस्ति। टाटास्टील् संस्थया एतत् प्रदर्शितम्—“समावेशिता” केवलं सामाजिककर्तव्यं न, अपितु तस्याः कार्यसंस्कृतेः नेतृत्वस्य च मूलपरिच्छेदः। अनेन उपक्रमेण पूर्वसिंहभूम-जमशेदपुरात् दृढः सन्देशः प्रेष्यते—संकेतभाषा समानतायाः, सुलभतायाः, स्थायिसामाजिकप्रभावस्य च आधारः अस्ति।
---------------
हिन्दुस्थान समाचार