प्रधानमन्त्री २५ दिनाङ्के उत्तर-प्रदेशे अन्ताराष्ट्रियवाणिज्य-मेलानां उद्घाटनं करिष्यति। तत्र हेलिकॉप्टर-उतरणस्य सुरक्षा-प्रक्रियायाः पूर्वाभ्य्यासः पूर्वमेव आयोजितः
गौतमबुद्धनगरम्, 23 सितंबरमासः (हि.स.)। उत्तर-प्रदेशे अन्तर्राष्ट्रीय-वाणिज्य-मेलानां (यूपीआईटीएस-२०२५) उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी २५ सितम्बर तमे वर्षे करिष्यते। तस्य आगमनस्य सुरक्षायै सम्पूर्णः कार्यक्रमः आयोजितः। मंगलवासरे गौतमबुद्ध-नगरस
एक्सपो मार्ट पर पीएम के हेलीकॉप्टर की लैंडिंग के लिए हुई मॉक ड्रिल


गौतमबुद्धनगरम्, 23 सितंबरमासः (हि.स.)। उत्तर-प्रदेशे अन्तर्राष्ट्रीय-वाणिज्य-मेलानां (यूपीआईटीएस-२०२५) उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदी २५ सितम्बर तमे वर्षे करिष्यते। तस्य आगमनस्य सुरक्षायै सम्पूर्णः कार्यक्रमः आयोजितः।

मंगलवासरे गौतमबुद्ध-नगरस्य एक्सपो-मार्ट् एण्ड् सेन्टरमध्ये एसपीजी तथा एअरफोर्स् संयुक्ततया हेलिकॉप्टर-लैंडिंग् कर मॉक-ड्रिल् संपादिता। एतेन सम्पूर्ण एक्सपो-मार्ट् परिसरः एसपीजी-नियन्त्रितं सुरक्षावरणभ्यन्तरेण संरक्षितः। प्रधानमन्त्रिणः आगमनात् प्रस्थानपर्यन्तं एसपीजी सम्पूर्ण परिसरं च समीपक्षेत्रं च सुरक्षा हेतोः सक्रियम्। उच्चाधिकारी, आरक्षकायुक्तः- गौतमबुद्ध-नगर तथा जनपद-प्रशासनस्य अधिकारी सुरक्षा व्यवस्था अभेद्यं कर्तुं सततं संवादे नियोजिताः।

प्रधानमन्त्रिणः उद्घाटनानन्तरं किञ्चित् स्टॉलानां भ्रमणं करिष्यन्ति, मंचात् आगंतुकान् सम्बोधितम् अपि करिष्यन्ति। अस्यां मेलायां २५०० तः अधिकाः प्रदर्शकाः भागं गृह्णन्ति। अस्मिन् वर्षे रूस् देशः कंट्री-पार्टनर इव स्थापितः। प्रदर्शनीकाले लाखानां आगमनं अपेक्षितम्। यानस्थानकव्यवस्थायाः नियोजनं तथा बृहत् वाहनाय मार्गपरिवर्तकः निर्मितः अभवत्।

अपर-आरक्षकाःयुक्तः कानून-व्यवस्था राजीवनारायणमिश्र इत्युक्तवन्तः— प्रधानमन्त्रिणः सुरक्षायै प्रायः ५ सहस्रं आरक्षक-कर्मचारिणः तथा अधिकारीः नियुक्ताः। हवाईमार्गे तथा सड़कमार्गे सुरक्षा सुनिश्चिता। आगमनमार्गः अन्तिम-समये निश्चितः भविष्यति। आरक्षकेण सम्पूर्णं व्यवस्थापनं सिद्धं कृतम्, एसपीजी-संयोजनं च अभेद्य सुरक्षा सुनिश्चितं कृत्वा।

यूपीआईटीएस-२०२५ ‘स्वाद उत्तर-प्रदेश’ थीम् अन्तर्गतम् आगंतुकाः द्वारसंख्या . ३ तः सभागारसंख्या . ७ पर्यन्तं २५ आकर्षक-फूड् स्टॉल्स् द्वारा व्यञ्जनानां स्वादं अनुभविष्यन्ति। एतेषु देसी तथा विदेशी ग्राहकाः उत्तर-प्रदेशस्य खानपान-परम्परां अनुभाविष्यन्ति—मुरादाबादी दाल्, बनारसी पान् एवं लस्सी, पञ्ची पेठा, जैन् शिकंजी, बनारसी लस्सी, मथुरा-प्रेषितः पेड़ा तथा खुर्जा-खुरचन इत्यादयः लज्जलि व्यञ्जनाः रसस्वादनाय सुलभाः। अस्मिन् आयोजनं एमएसएमई-उद्यमिनः तथा फूड्-ब्राण्ड्स् राष्ट्रीय-आन्तर्राष्ट्रीय-आपणपर्यन्तं प्रापनाय अवसरं प्रदत्तम्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता