राजस्थाने वर्षाकालीनपवनं समाप्यमानम्, अद्य जिलासु वृष्टेः संकेतः
जयपुरम्, 23 सितम्बरमासः (हि.स.)। राजस्थानप्रदेशे वर्षाकालः शनैः शनैः निवर्तते। राज्यस्य बहुषु जनपदेषु वर्षाधारा विरमिता, किन्तु प्राचीने दक्षिणे च भागेṣu किंचित् लघुवृष्टेः प्रभावः अद्यापि दृश्यते। वातावरणविभागेन मङ्गलवारे झालावाड्, चित्तौडगढ, प्रत
बारिश फाइल फोटो


जयपुरम्, 23 सितम्बरमासः (हि.स.)।

राजस्थानप्रदेशे वर्षाकालः शनैः शनैः निवर्तते। राज्यस्य बहुषु जनपदेषु वर्षाधारा विरमिता, किन्तु प्राचीने दक्षिणे च भागेṣu किंचित् लघुवृष्टेः प्रभावः अद्यापि दृश्यते।

वातावरणविभागेन मङ्गलवारे झालावाड्, चित्तौडगढ, प्रतापगढ, डूंगरपुर, बांसवाडा, उदयपुर इत्येषु जनपदेषु वर्षायाः ‘पीतसतर्कसूचना’ प्रदत्ता। उदयपुरे प्रतापगढे च कतिपये स्थलेषु सोमवासरे लघुवृष्टिः अभिलिखिता। यत्र तु जयपुर, टोंक, भीलवाडा, अजमेरादिषु जनपदेषु वर्षाकालः पूर्वमेव निवृत्तः।

विज्ञानिनः मन्यन्ते यत् अस्य सप्ताहस्य अन्ते राज्यस्य शेषेभ्यः भागेभ्यः अपि वर्षाकालः निवर्तिष्यते। जयपुरे मौसमकेन्द्रस्य निदेशकः राधेश्यामशर्मा इत्याख्यः उक्तवान्— पश्चिमराजस्थानस्य बहुषु भागेषु वर्षाकालः समाप्तः, आगामिनि ५–६ दिनेṣu आकाशः शुष्कः भविष्यति इति प्रबलसंभावना।

पूर्वराजस्थानस्य उदयपुर-कोटासम्भागयोः कतिपयेषु स्थलेषु मेघगर्जनपूर्वका लघुमध्यमवृष्टयः ३–४ दिनानि प्रवर्तिष्यन्ति। किन्तु जयपुर-भरतपुर-अजमेर-सम्भागेषु बहुषु स्थलेषु आकाशः मुख्यतः शुष्कः भविष्यति।

गतचतुर्विंशतिघण्टाभ्यन्तरे उदयपुरस्य गोगुण्डायां १५ मिलीमीटरवृष्टिः अभिलिखिता, झाडोल्-ग्रामे १ मिलीमीटर, प्रतापगढस्य दलोत्-ग्रामे ६ मिलीमीटर वर्षा अभवत्। सोमवासरस्य रात्रौ डूंगरपुर-बांसवाडयोः कतिपयेषु स्थलेषु मेघाः सन्निहिताः, स्थाने स्थाने बून्दाबान्दिः अपि जाताऽभूत्।

मौसमविभागस्य अनुमानम् अस्ति यत् २५ सितम्बरारभ्य सम्पूर्णराज्ये आकाशः शुष्कः भविष्यति, बहुषु नगरेषु तीव्रा सूर्यकान्तिः स्यात् तापमानं च वर्धिष्यते।

राजधानीजयपुरं प्रति अन्येषु नगरेषु अजमेर-भीलवाडा-टोंक-गङ्गानगर-चूरू-कोटा-चित्तौडगढ-इत्यादिषु गतद्विदिनाभ्यां सूर्यप्रकाशः प्रबलः जातः, वायौ आर्द्रता न्यूनिता च, अतोऽस्मिन् काले दिनतापमानं निरन्तरं वर्धमानं दृश्यते। सोमवासरे बहुषु नगरेषु अधिकतापमानं सामान्यात् द्विगुणशतमांशात् (२°) अधिकं लेखितम्।

जयपुरे सोमवासरे ३७ डिग्री-सेल्सियस् तापमानं प्राप्नोत्। पश्चिमराजस्थाने जैसलमेरस्थले ३७.८, फलोदि ३७.२, बीकानेर ३७, बाडमेर ३७.४ डिग्रीसेल्सियस् तापमानं लब्धम्।

एवमेव टोंकस्य वनस्थली-नगरं, अल्वरं च ३६.८, चूरू ३८.७, गङ्गानगरं ३९.७, फतेहपुरं ३७.३, करौली ३६.७, दौसा ३६.६, हनुमानगढं ३७.७, नागौरं ३४.५, कोटा ३५.७, चित्तौडगढं ३५.३, उदयपुरं ३२.५ डिग्रीसेल्सियस् इति तापमानं लब्धम्।

---------------

हिन्दुस्थान समाचार