Enter your Email Address to subscribe to our newsletters
- 'मुख्यमंत्री महिला रोजगार' योजनान्तर्गतं 26 सितंबर दिनाङ्के प्रेषयिष्यते प्रथमराशिः
पटना, 23 सितंबरमासः (हि.स.)।
भारतकेंद्रसर्वकारेण बिहारराज्ये स्त्रियः आर्थिकदृष्ट्या सशक्ताः स्वावलम्बिनः च कर्तुम् एकः महत्त्वाकाङ्क्षितः उपक्रमः आरब्धः अस्ति। मुख्यमन्त्री महिला जीविकायोजनायाः अधीनम् प्रत्येककुटुम्बस्य एकस्मै पात्रायै स्त्रियै स्वजीविकायै १०,००० रूप्यकाणि सहायता राशि प्रदास्यन्ते।
योजनायाः विधिवत् आरम्भः २६ सितम्बर् (शुक्रवासरः) दिने भविष्यति। अस्मिन अवसरि आयोजिते कार्यक्रमे प्रधानमंत्री श्री नरेन्द्र मोदी ऑनलाइन सम्मिलिताः भविष्यन्ति। मुख्यमन्त्री श्री नीतीश कुमारः कार्यक्रमस्य मुख्यातिथिः भविष्यन्ति। राज्ये ७५ लक्षां स्त्रीणां बाङ्क् खातासु १०–१०,००० रूप्यकाणि डी.बी.टी. (प्रत्यक्षलाभस्थानान्तरण) रूपेण प्रत्यक्षरूपेण संप्रेषितानि भविष्यन्ति। एषां स्त्रीणां मध्ये ७,५०० (साढे-सातसहस्र) करोड रूप्यकाणि वितरणीयानि।
अस्मिन कार्यक्रमे आयोजने ग्रामीणविकासविभागस्य सचिवः श्री लोकेश कुमार सिंह सर्वेभ्यः जिलाधिकारिणः (डी.एम्.) पत्रं प्रेषितवन्तः। तस्मिन् विशेषतः निर्देशः प्रदत्तः यत् अस्मिन अवसरि संकुलस्तरीय-संघ-ग्रामसंगठनस्तरेण एतत् उत्सवस्वरूपेण आयोज्यते। योजना लाभाय अबधि शहरी-ग्रामीण क्षेत्रयोः १ करोड ११ लक्ष ६६ सहस्राणि स्त्रियः आवेदनं कृतवन्तः।
योजनायाः उद्देश्यः
एषा राशि स्त्रीणां स्वरोजगारारम्भे, लघु व्यवसायस्थापनाय, वा वर्तमानव्यवसायवर्धनाय सहाय्यं करिष्यति। योजनाया वित्तीयसाहाय्येन स्त्र्यः कृष्याय, पशुपालनाय, हस्तशिल्पाय, सिलाकामाय, तन्तुविन्यासाय, अन्यलघु उद्योगेषु च निवेशं कर्तुं शक्नुवन्ति। स्वरोजगारारम्भेन स्त्र्यः स्वावलम्बिनः भविष्यन्ति, येन तेषां कुटुम्बं अपि सशक्तं भविष्यति। योजनायाः मुख्यं लक्ष्यम् ग्रामीण-शहरी क्षेत्रयोः स्त्रियां, विशेषतः आर्थिकदृष्ट्या दुर्बलवर्गीयाः स्त्रियां समानतया लाभान्वितुं अस्ति।
१ करोड ७ लक्ष दीदियों आवेदनं कृतवन्तः
योजनायाः लाभाय ऑनलाइन पञ्जिकरणं आवेदनप्रक्रिया च सरलं रक्षितम्, येन अधिका स्त्र्या लाभं प्राप्नुवन्ति। ग्रामीणक्षेत्रात् अबधि १ करोड ७ लक्ष जीविका-दीदियों आवेदनं कृतवन्तः। अन्यतया १ लक्ष ४० सहस्रात् अधिकाः स्त्रिया समूहसंबन्धाय आवेदनं कृतवन्तः। नियतप्रावधानानुसार केवलं स्वयं सहायता समूहसंबद्धाः स्त्र्यः एषां लाभं प्राप्नुवन्ति।
शहरी क्षेत्रे आवेदनप्रक्रिया
शहरी क्षेत्रे ४ लक्षात् अधिकाः स्त्रिया आवेदनं कृतवन्तः। मुख्यमन्त्री महिला रोजगार योजना ग्रामीण-शहरी सर्ववर्गीय स्त्र्यः मध्ये नूतनं आशां सृजति। ग्रामीणक्षेत्रस्य अतिरिक्तं शहरी क्षेत्रस्य स्त्र्यः अपि विशेषरूपेण लाभाय इच्छां प्रदर्शयन्ति। अबधि शहरी क्षेत्रे कार्यरताः ४ लक्ष ६६ सहस्र जीविका-दीदियों आवेदनं कृतवन्तः। जीविकाया अन्तर्गतं संचालितं स्वयं सहायता समूहे (एस.एच्.जी्.) सम्मिलितुं ४ लक्ष ४ सहस्रात् अधिकाः शहरी स्त्रिया आवेदनं कृतवन्तः।
ग्रामीण क्षेत्रे आवेदनप्रक्रिया
एस.एच्.जी्.-संबद्धाः स्त्र्यः ग्रामसंगठनं प्रति आवेदनं समर्पयन्ति। ग्रामसंगठनस्तरे विशेषः सभा आयोज्यते, यत्र समूहस्य सर्वसदस्यानां आवेदनं समेकृतप्रपत्रे गृह्यते। या स्त्र्यः स्वयं सहायता समूहसंबद्धा न स्युः, ताः प्रथमं ग्रामसंगठनस्थ प्रपत्रे आवेदनं दत्त्वा समूहं सम्मिलनीयाः।
शहरी क्षेत्रे आवेदनप्रक्रिया
शहरी क्षेत्रस्य स्त्र्यः जीविकाया अधिकृतस्य वेबसाइट् www.brlps.in इत्यस्मिन लिङ्केन ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति। पूर्वमेव स्वयं सहायता समूहसंबद्धाः शहरी स्त्र्यः ऑनलाइन आवेदनस्य आवश्यकता नास्ति।
---------------
हिन्दुस्थान समाचार