Enter your Email Address to subscribe to our newsletters
पेरिसनगरम्, 23 सितंबरमासः (हि.स.)। फ्रांस-देशस्य आक्रमणक्रीडकः उस्मानः डेम्बेले इति सोमवासरे विश्वस्य अति-प्रतिष्ठितं व्यक्तिगतं फुटबॉल्-पुरस्कारं “बैलन-दी’ओर” इति प्राप्तवान्। अस्य पुरस्कारस्य प्रदाने प्रमुखं कारणं तेन गत-ऋतौ पेरिस् सेन्ट्-जर्मेन् (पीएसजी) दलं च्याम्पियन्स्-लीग्-ट्रॉफी-जयाय महत्त्वपूर्णं योगदानं कृतम्।
अष्टाविंशति-वर्षीयः डेम्बेले बार्सिलोना-दलस्य च स्पेन्-देशस्य किशोर-क्रीडकं लामिन-यामलम् अतिक्रम्य एतत् खिताबं स्वनाम्नि कृतवान्। सः मैनचेस्टर्-सिटी-दलस्य स्पेन्-मध्यक्रीडकस्य रॉड्री इत्यस्य उत्तराधिकारी अभवत्, यस्याः ट्रॉफीः 2024 तमे वर्षे अभवत्।
डेम्बेले, यः पूर्वं बोरुसिया-डॉर्टमुन्ड् तथा बार्सिलोना-दलयोः कृते अपि क्रीडितवान्, 2018 तमे विश्वकप्-जयिनि फ्रांस्-दले अपि आसीत्। गत-ऋतौ सः सर्वासु प्रतियोगितासु 35 गोल् कृतवान्, च पीएसजी-दलं इतिहासे प्रथमवारं च्याम्पियन्स्-लीग् सह फ्रेंच्-लीग्-कप्-द्वयं अपि जयाय महत्त्वपूर्णं योगदानं कृतवान्।
भावुकः डेम्बेले पुरस्कारं प्राप्य अवदत्— “मे मम शब्दा न सन्ति। पीएसजी-सहितं एषः ऋतुर्निर्विशेषेण अद्भुतः आसीत्। अयं पुरस्कारः व्यक्तिगतः अस्ति, परन्तु वस्तुतः सम्पूर्णेनैव दलनेन जितः। बैलन-दी’ओर मम व्यवसायिक-जीवनस्य लक्ष्यं कदापि न आसीत्, किन्तु च्याम्पियन्स्-लीग्-जयाय अहं कष्टेन श्रमं कृतवान्।”
डेम्बेले स्वस्य प्रशिक्षकं लुइस्-एन्रिके इति “पितृवत्” वर्णयित्वा तस्यापि आभारं प्रकटितवान्।
अस्मिन् एव उत्सवे अष्टादश-वर्षीयः लामिन् यामलः पुनः द्वितीयवारं “कोपा ट्रॉफी” नामकं पुरस्कारं प्राप्तवान्, यः 21 वर्षात् अल्पवयस्क-श्रेष्ठ-क्रीडायै प्रदीयते। यामलः 2023 तमे वर्षे बार्सिलोना-दलात् वरिष्ठ-फुटबॉल्-क्षेत्रे प्रवेशं कृतवान्, तदा डेम्बेले तस्य सहक्रीडकः आसीत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता