Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 23 सितंबरमासः (हि.स.)। शारदीयदुर्गापूजायाः दिनानि केवलं किञ्चित् अवशिष्टानि। एतेषु गुवाहाट्यां प्रत्येकपुजा पण्डालेषु कार्यं तीव्रगतिरेव प्रवर्तते। अस्यां काले गुवाहाट्याः पाण्डु-3 नं. फरीघाट कॉलोनी दुर्गोत्सवः अद्य “स्वर्णजयन्ती वर्षे” (पञ्चाशतितमे वर्षे) प्रविष्टः। अस्यां काले मुख्यः विषयः – “प्रति माता-र माझे प्रतिमा विराजते” यत् प्रत्येकायाम् मातायाम् प्रतिमा विराजमानम् अस्ति।
पूजा समितेः कोशाध्यक्षेणोक्तं यत् अस्य दुर्गापूजायाः शुभारम्भः असमराज्ये प्रथम मुख्यमंत्री स्वर्गीयः शरतचन्द्रसिंहकृतः। अस्य स्मृत्या समिति अद्यापि गर्वं अनुभवन्ती अस्ति। प्रतिवर्षं यथा, अस्यां काले अपि पंचमी दिने दरिद्रायाः मातृभ्यः पूजा साड़ी ददाति मातृवन्दना सह पूजाः आरभ्यते।
अस्य वर्षस्य विषयस्य साकारं करणं गुवाहाटी गवर्नमेंट् आर्ट् एण्ड् क्राफ्ट् कालेजस्य पूर्वछात्रः सुमन साहा करिष्यति।
पूजायाः संरक्षकः – कल्लोल् चक्रवर्ती
मुख्यसलाहकारः – खगेन् चन्द्र कलिता
अध्यक्षपदं – डॉ. एन. डेका
कार्यकारीअध्यक्षः – पवन देव
सचिवाः – दुलु दास, सौरव पाल, राहुल
कोषाध्यक्षाः – सुब्रत् धर, मेमो दास
नवमी दिने कुमारीपूजा आयोज्यते। प्रतिदिन पूजायाः अनन्तरम् भक्तेषु प्रसादवितरणं भविष्यति तथा संध्याकाले आरती आयोज्यते। सरकारस्य नियमानुसारेण अस्य वर्षस्य दुर्गापूजायाः आयोजनं संपाद्यते।
हिन्दुस्थान समाचार