Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 23 सितंबरमासः (हि.स.)।शारदीयनवरात्रमहोत्सवे आस्था-भक्त्योः अनुपमः संगमः द्रष्टुं लभ्यते। श्रद्धालूनां सुविधा-सुरक्षायै प्रशासनं पुलिसं च सम्पूर्णतया तिष्ठतः। तस्यैव सेवाभावस्य उदाहरणं मङ्गलवासरे विंध्यधामे दृष्टं, यदा भदोहीजनपदात् आगता १०४ वर्षीयवृद्धा महिला मां विंध्यवासिन्याः दर्शनपूजनाय समागता। तां पुलिसकर्मिणः सहयोग्य देवीदर्शनं सुगमतया कारितवन्तः।
वरिष्ठपुलिसअधीक्षकः सोमेनबर्मा इत्यस्य निर्देशनात् नवरात्रमहोत्सवः सकुशलं निर्बाधरूपेण च सम्पन्नः, यतो विस्तीर्णा सुरक्षा-व्यवस्था च कृता। मां विंध्यवासिनी, मां कालीखोह, मां अष्टभुजा धामेषु तिष्ठन्तः पुलिसकर्मिणः श्रद्धालुभिः सह विनम्रतया सहयोगभावेन च आचरन्ति, येन भक्तानां अनुभवः सहजः जातः।
एवमेव क्रमणि क्षेत्राधिकारी सदरः अमरबहादुरनामकः उपस्थितः आसीत्, पुलिसकर्मिणौ सूर्यबली-रवियादवाभ्यां १०४ वर्षीयायै वृद्धायै मन्दिरप्राङ्गणे विशेषः सहयोगः दत्तः। दर्शनान्ते वृद्धया भावविभोरया पुलिसकर्मिणः आशीर्वादः दत्तः, तेषां च व्यवहारः प्रशंसितः।
भक्ताः वदन्ति नवरात्रवत् विशालायाम् आयोजने पुलिसेन प्रदर्शितः संवेदनशीलः रविः श्रद्धालूनां मध्ये विश्वास-सुरक्षाभावौ दृढतरौ जातौ। मांस्य दरबारे भक्ति-सहिता मानवता-सेवा च इदं अद्भुतं संगमनं श्रद्धालूनां मध्ये चर्चाविषयः जातः।
---------------
हिन्दुस्थान समाचार