Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 23 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदीः २५ सितम्बर् दिल्ली नगरे ‘विश्वः खाद्यः भारत २०२५’ (डब्ल्यूएफआई) चतुर्थं संस्करणं उद्घाटयिष्यन्ति। एतत् आयोजनम् भारत-मण्डपे २५-२८ सितम्बरपर्यन्तं भविष्यति। एतत् भारतस्य खाद्य-प्रसंस्करण-क्षेत्रस्य अद्यपर्यन्तं महत्तमं वैश्विकं सम्मेलनं इति मन्यते। अस्मिन २१ राष्ट्राणि, २१ प्रान्ताः, १० केन्द्रीयमन्त्रालयानि च ५ सम्बन्धिनः सरकारी-संगठनानि च प्रतिनिधिभिः उपस्थितानि भविष्यन्ति।
केंद्रीयः खाद्य-प्रसंस्करण-उद्योग-मन्त्री चिरागः पासवान् एतत् जानकारीं मंगलवार् दिने दत्तवान् यतः डब्ल्यूएफआई केवलं व्यापार-मेलं नास्ति, किन्तु भारतं खाद्य-नवोन्मेष, निवेशः च स्थिरतायाः वैश्विक-केंद्रं इव स्थापयितुं परिवर्तनकारीं मंचं अस्ति। तेन एतत् भारतस्य भविष्य-उन्मुखस्य, समावेशी च दीर्घकालीनं खाद्य-व्यवस्थायाः प्रति प्रतिबद्धतायाः प्रतीकं अपि उक्तम्। तेन “खाद्य-प्रसंस्करणस्य विविधाः अवधारणाः यथा प्रायः प्रष्नानि” नामकं प्रकाशनं अपि विमोच्यत, यस्य लक्ष्यं उपभोक्तृभ्यः वैज्ञानिक-बोधं जागरूकतां च वृद्धिं कर्तुं अस्ति।
उद्घाटन-संमेलनं रूस राष्ट्रस्य उप-प्रधानमन्त्री दिमित्री पात्रुशेवः, केंद्रीय-मन्त्री नितिन गडकरी, चिरागः पासवान्, राज्य-मन्त्री रवनीत् सिंहः बिट्टु च साक्षात्कर्तुं सन्ति। डब्ल्यूएफआई मध्ये न्यूजीलैंड् तथा सऊदी-अरबः साझेदार-राष्ट्ररूपेण, जापान्, रूस्, संयुक्त-अरब-अमीरात्, वियतनाम च फोकस्-राष्ट्ररूपेण भागं गृहिष्यन्ति। कार्यक्रमे १७०० प्रतिप्रदर्शकाः, ५०० अन्तरराष्ट्रीय-खरीदकर्ता: च, १०० इत्यधिक देशेषु प्रतिनिधयः च भविष्यन्ति। अस्मिन ४५ इत्यधिक ज्ञान-सत्राणि, सीएक्सओ गोलमेज् बैठकाः, वैश्विक-खाद्य-नियामक-शिखर-सम्मेलनं, भारत-अन्तरराष्ट्रीय-सीफूड-शो तथा रिवर्स्-क्रेता-विक्रेता मीट् अपि आयोजयिष्यन्ति।
कार्यक्रमस्य थीमः स्थिरता, पोषणम्, आधुनिक-प्रौद्योगिकी, वैश्विक-केंद्ररूपेण भारतस्य भूमिका, ग्राम्य-अर्थव्यवस्थायाः प्रवर्धनं च इति पञ्च मुख्य-स्तम्भेषु आधारितः भविष्यति।
---------------
हिन्दुस्थान समाचार