प्रधानमंत्री मोदी 25 सितंबर दिनांके डब्ल्यूएफआई इत्यस्य करिष्यति उद्घाटनम्, 21 तः अधिक देशाः सम्मेलिष्यन्ते
नवदिल्ली, 23 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदीः २५ सितम्बर् दिल्ली नगरे ‘विश्वः खाद्यः भारत २०२५’ (डब्ल्यूएफआई) चतुर्थं संस्करणं उद्घाटयिष्यन्ति। एतत् आयोजनम् भारत-मण्डपे २५-२८ सितम्बरपर्यन्तं भविष्यति। एतत् भारतस्य खाद्य-प्रसंस्करण-क्षेत
प्रधानमंत्री नरेन्द्र मोदी 25 सितंबर को डब्ल्यूएफआई का करेंगे उद्घाटन


नवदिल्ली, 23 सितंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदीः २५ सितम्बर् दिल्ली नगरे ‘विश्वः खाद्यः भारत २०२५’ (डब्ल्यूएफआई) चतुर्थं संस्करणं उद्घाटयिष्यन्ति। एतत् आयोजनम् भारत-मण्डपे २५-२८ सितम्बरपर्यन्तं भविष्यति। एतत् भारतस्य खाद्य-प्रसंस्करण-क्षेत्रस्य अद्यपर्यन्तं महत्तमं वैश्विकं सम्मेलनं इति मन्यते। अस्मिन २१ राष्ट्राणि, २१ प्रान्ताः, १० केन्द्रीयमन्त्रालयानि च ५ सम्बन्धिनः सरकारी-संगठनानि च प्रतिनिधिभिः उपस्थितानि भविष्यन्ति।

केंद्रीयः खाद्य-प्रसंस्करण-उद्योग-मन्त्री चिरागः पासवान् एतत् जानकारीं मंगलवार् दिने दत्तवान् यतः डब्ल्यूएफआई केवलं व्यापार-मेलं नास्ति, किन्तु भारतं खाद्य-नवोन्मेष, निवेशः च स्थिरतायाः वैश्विक-केंद्रं इव स्थापयितुं परिवर्तनकारीं मंचं अस्ति। तेन एतत् भारतस्य भविष्य-उन्मुखस्य, समावेशी च दीर्घकालीनं खाद्य-व्यवस्थायाः प्रति प्रतिबद्धतायाः प्रतीकं अपि उक्तम्। तेन “खाद्य-प्रसंस्करणस्य विविधाः अवधारणाः यथा प्रायः प्रष्नानि” नामकं प्रकाशनं अपि विमोच्यत, यस्य लक्ष्यं उपभोक्तृभ्यः वैज्ञानिक-बोधं जागरूकतां च वृद्धिं कर्तुं अस्ति।

उद्घाटन-संमेलनं रूस राष्ट्रस्य उप-प्रधानमन्त्री दिमित्री पात्रुशेवः, केंद्रीय-मन्त्री नितिन गडकरी, चिरागः पासवान्, राज्य-मन्त्री रवनीत् सिंहः बिट्टु च साक्षात्कर्तुं सन्ति। डब्ल्यूएफआई मध्ये न्यूजीलैंड् तथा सऊदी-अरबः साझेदार-राष्ट्ररूपेण, जापान्, रूस्, संयुक्त-अरब-अमीरात्, वियतनाम च फोकस्-राष्ट्ररूपेण भागं गृहिष्यन्ति। कार्यक्रमे १७०० प्रतिप्रदर्शकाः, ५०० अन्तरराष्ट्रीय-खरीदकर्ता: च, १०० इत्यधिक देशेषु प्रतिनिधयः च भविष्यन्ति। अस्मिन ४५ इत्यधिक ज्ञान-सत्राणि, सीएक्सओ गोलमेज् बैठकाः, वैश्विक-खाद्य-नियामक-शिखर-सम्मेलनं, भारत-अन्तरराष्ट्रीय-सीफूड-शो तथा रिवर्स्-क्रेता-विक्रेता मीट् अपि आयोजयिष्यन्ति।

कार्यक्रमस्य थीमः स्थिरता, पोषणम्, आधुनिक-प्रौद्योगिकी, वैश्विक-केंद्ररूपेण भारतस्य भूमिका, ग्राम्य-अर्थव्यवस्थायाः प्रवर्धनं च इति पञ्च मुख्य-स्तम्भेषु आधारितः भविष्यति।

---------------

हिन्दुस्थान समाचार