Enter your Email Address to subscribe to our newsletters
-
-आङ्ग्ल-कल्पित-पञ्चाङ्ग-अनुसारम् २७ सितम्बर-दिने पथसञ्चलनं भविष्यति।
-
-
-हिन्दू-पञ्चाङ्ग-अनुसारम् २ अक्टूबर-दिने बौद्धिक-मार्गदर्शन-कार्यक्रमः भविष्यति।
नागपुरम्, 23 सितंबरमासः (हि.स.) । राष्ट्रीय-स्वयंसेवक-संघः (आरएसएस) स्वीयान् सर्वान् पर्वोत्सवान् परम्परागत-हिन्दू-पञ्चाङ्गानुसारं एव आचरति। किन्तु अस्मिन् शताब्दी-वर्षे विशेष-प्रयत्नः कृतः, यतः आङ्ग्ल-कल्पित-दिनाङ्क च हिन्दूपञ्चाङ्गतिथिः च उभयोः मध्ये समन्वयः संस्थापितः अस्ति।
पञ्चाङ्ग-तिथिः आङ्ग्ल-दिनाङ्कयोः च समन्वयः
संघस्य स्थापना २७ सितम्बर १९२५ तमे दिने नागपुरे डॉ. केशव-बळीराम-हेडगेवार-महाभागैः विजयादशमी-दिने कृता आसीत्। शताब्दी-वर्ष-उपलक्ष्ये संघेन आङ्ग्ल-तारिख-तिथ्योः समन्वयः कृत्वा २७ सितम्बर-दिने पथसञ्चलनस्य आयोजनं निर्णीतम्। संघस्य मुख्यः कार्यक्रमः २ अक्टूबर-दिने रेशीमबाग-मैदानम् उपलक्ष्यं भविष्यति।
पथसञ्चलनम् कार्यक्रमस्य च रूपरेखा
संघस्य अखिल-भारतीय-प्रचार-प्रमुखः श्री सुनील-आंबेकर-महाभागः उक्तवान् यत् अस्मिन् वर्षे २७ सितम्बर-दिने नागपुर-नगरस्य त्रिभ्यः स्थलेभ्यः एकस्मिन् समये पथसञ्चलनं आरभ्यते। सहस्रशः स्वयंसेवकाः अस्मिन् पथसञ्चलने भागं करिष्यन्ति। जीरो-माइल्, वरायटी-चौक इत्यादिषु स्थलेषु शक्तिप्रदर्शनं भविष्यति। अन्ते त्रयः दलाः वरायटी-चौक-सीताबर्ड्यां मिलित्वा एकत्र भविष्यन्ति, यत्र सरसंघचालकः डॉ. मोहन-भागवत-महाभागः पथसञ्चलनस्य निरीक्षणं करिष्यन्ति।
मुख्यः कार्यक्रमः — २ अक्टूबर-दिने
विजयादशमी-मुख्य-आयोजनं पञ्चाङ्गानुसारं २ अक्टूबर-दिने रेशीमबाग-मैदाने भविष्यति। अस्मिन् अवसरि पूर्व-राष्ट्रपतिः श्री रामनाथ-कोविन्द-महाभागः भाषणं करिष्यन्ति, सरसंघचालकः डॉ. मोहन-भागवत-महाभागः अपि सम्बोधनं करिष्यति। आंबेकर-महाभागस्य अनुसारं, गतवर्षे विजयदशमी-उत्सवे ७ सहस्रं स्वयंसेवकाः गणवेशेन उपस्थिताः आसन्। अस्मिन् वर्षे तेषां संख्या त्रिगुणा भविष्यति इति अपेक्ष्यते।
अन्तरराष्ट्रीय-प्रतिनिधीनाम् उपस्थितिः
अस्मिन् वर्षे विजयादशमी-उत्सवे अमेरिका, थाईलैण्ड्, इंडोनेशिया, दक्षिण-आफ्रिका, घाना-देशेभ्यः अन्तरराष्ट्रीय-प्रतिनिधयः आगमिष्यन्ति। सह, लेफ्टिनेंट्-जनरलः राणा-प्रताप-कलिता, डेक्कन्-उद्योग-समूहात् श्री के. वी. कार्तिक, बजाजफिन्सर्व्-सम्स्थायाः प्रबन्ध-निदेशकः श्री संजीवबजाजः च अपि उपस्थिताः भविष्यन्ति।----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता