Enter your Email Address to subscribe to our newsletters
नवदेहली, 23 सितंबरमासः (हि.स.)। कांग्रेससदस्यः लोकसभायां विपक्षनेता च राहुलगान्धी मङ्गलवासरे केन्द्रसर्वकारं प्रति भारतस्य युवानां भविष्येन सह क्रीडां कुर्वती इति आरोपं कृत्वा बेरोजगारित्वं सर्वाति-महत् संकटम् इति निरूपितवान्।
राहुलगान्धिना स्वस्य एक्स–सन्देशे उक्तम्— भारते युवानां सर्वाति-महान् समस्या बेरोजगारित्वमेव, अस्य च प्रत्यक्षः सम्बन्धः मतिचौर्येण सह अस्ति। या सरकारः जनविश्वासं विजित्य सत्ता प्राप्तवती, तस्याः प्रथमतमं कर्तव्यं युवेभ्यः रोजगारस्य अवसरं च दातुमस्ति।
राहुलगान्धिना अभिप्रेतम्— एतेन एव कारणेन देशे बेरोजगारित्वं पञ्चचत्वारिंशद्वर्षपर्यन्तं उच्चतमस्तरे आगतम्। स आरोपं कृतवान् यत्— उद्योगाः न्यूना भवन्ति, नियुक्तिप्रक्रियाः ध्वस्ताः, युवानां भविष्यं च अन्धकारे निक्षिप्यते।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता