Enter your Email Address to subscribe to our newsletters
पश्चिममेदिनीपुरम्, 23 सितम्बरमासः (हि.स.)।
बाङ्कुडा-जनपदस्य रायपुर-प्रदेशे नहरस्य बन्धः भङ्गेन मुकुटमणिपुर-जलाशयात् जलस्य निर्गमनं अनिश्चितकालपर्यन्तं निवारितम् अभवत्। अस्य परिणामतः रायपुरप्रदेशे तथा समीपवर्ती पश्चिममेदिनीपुर-जनपदेषु धान्यफसलायाः संकटं गाढतरं जातम्। कृषकाः अभ्यवदन्—अल्पदिनेषु धान्ये थोरः आगन्तुम् अर्हति, तस्मिन् समये पर्याप्तं जलं आवश्यकं भवति। यदि जलसिंचनं विघ्नितं स्यात् तर्हि प्रत्यक्षतया उत्पादनं प्रभावितं भविष्यति।
देशीयकृषकाः कथयामासुः—धान्यस्य वर्धमानाः पौधाः यावत् उदकं क्षेत्रेषु स्यात् तावत् एव स्थिरं वर्धन्ते। एतादृशे काले जलपुरवठः रुद्धः अस्माकं महतीं हानिं करिष्यति।
कृषकाः आरोपं कृतवन्तः—नहरः नियन्त्रितरूपेण सञ्चरति, अतः एतादृशः बन्धभङ्गः असावधान्यस्य परिणामः अस्ति। ते सिंचनविभागस्य उपरि निरीक्षणाभावस्य दोषं आरोप्य उक्तवन्तः—यदि समये परिपालनं जातं स्यात् तर्हि एषा स्थिति न स्यात्।
सिंचन-विभागस्य एकः अधिकारी अङ्गीकृतवान् यत् आद्यसमस्याभ्यः कारणात् मर्मसंस्कारकर्म विलम्बितम् आसीत्, किन्तु अधुना कर्म शीघ्रतया प्रवर्तमानम् अस्ति। विभागः उक्तवान्—26 सितम्बर-दिने जलस्य निर्गमनं स्थगयितुं योजना आसीत्, किन्तु बन्धभङ्गात् कारणेन नियतकालात् पूर्वमेव जलपुरवठः निवारितः। अधुना मर्मसंस्कारः कदा सम्पन्नः भविष्यति, जलप्रवाहः च पुनः कदा आरप्स्यते—एतत् कथयितुं न शक्यते।
इदानीं रायपुरखण्ड-प्रशासनः उक्तवान्—श्यामसुन्दरपुरप्रदेशे त्रयः ग्रामाः जलमग्नाः आसन्, यस्मात् शनैः शनैः जलं अपगतं। अद्यावधि 31 पीडितपरिवाराणां 141 जनाः सुरक्षितं नीत्वा प्राथमिकविद्यालये, पुस्तकालये, आङ्गनवाडी-केंद्रेषु च आश्रयः दत्तः। तत्र सोमवासर-रात्रौ अपि भोजनं, टिफिन्, पेयजलस्य च व्यवस्था कृता।
सूच्यते—नहरस्य बन्धभङ्गात् प्रायः 440 हेक्टेयर-भूमौ अमन-धान्यफसलः नष्टः जातः। पीडितकृषकान् ‘बाङ्ग्ला-शस्यबीमा-योजना’-अन्तर्गतम् आनयितुं प्रक्रिया आरब्धा। अस्मिन् सम्बन्धे श्यामसुन्दरपुरे विशेषशिविरस्य आयोजनम् अपि कृतम्।
जिलाधिकारी सैयद् एन अभ्यदिशत्—ये परिवाराः गृहेषु सम्पूर्णतया वासयोग्ये न सन्ति, ते अद्यापि राहतशिविरेषु एव स्थापयिष्यन्ते। खण्ड-प्रशासनं आवश्यकम् उद्धारां पुनर्वासं च करणीयम् इति निर्दिष्टम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता