रायपुरतो डोंगरगढाय नवरात्रविशेषरेलयानं28 सितंबरतः द्वितीय अक्टूबर यावत्
रायपुरम्,23 सितंबरमासः (हि.स.)।प्रतिवर्षं नवरात्रसत्रे छत्तीसगढराजधानी रायपुरात् महान् संख्या भक्तानां देवी बम्लेश्वरीदर्शनाय डोंगरगढं आगच्छन्ति। एतस्य दृष्ट्या रेल्वे विभागेन डोंगरगढ – रायपुर – डोंगरगढ मार्गे एकः पूजास्पेशल् मेमू रेलगाड़ी सञ्चालितः।
नवरात्रि स्पेशल ट्रेन  फाइल फाेटाे


नवरात्रि स्पेशल ट्रेन  की सूची


रायपुरम्,23 सितंबरमासः (हि.स.)।प्रतिवर्षं नवरात्रसत्रे छत्तीसगढराजधानी रायपुरात् महान् संख्या भक्तानां देवी बम्लेश्वरीदर्शनाय डोंगरगढं आगच्छन्ति। एतस्य दृष्ट्या रेल्वे विभागेन डोंगरगढ – रायपुर – डोंगरगढ मार्गे एकः पूजास्पेशल् मेमू रेलगाड़ी सञ्चालितः।

दक्षिणपूर्वमध्यरेलवेयानम् अधिकारिभिः सोमवासरे विलम्बरात्रौ रेलगाड़ीसूची प्रकाशितः। उक्तं यत् रेलगाड़ीसंख्या 06888 (डोंगरगढ – रायपुर) पूजास्पेशल् मेमू रेलगाड़ी डोंगरगढात् 28 सितम्बरात् 2 अक्टूबरपर्यन्तं प्रतिदिन रात्रौ 23.10 वादने प्रस्थानं करिष्यति। अयं रेलगाड़ी रायपुरं आगमनं प्रातःकाले 01.40 वादने (अन्यदिने) करिष्यति।

एवमेव रेलयानसंख्या 06887 (रायपुर – डोंगरगढ) पूजास्पेशल् मेमू रेलरानं रायपुरात् 29 सितम्बरात् 3 अक्टूबरपर्यन्तं प्रतिदिन प्रातः 02.30 वादने प्रस्थानं करिष्यति। अयं रेलगाड़ी डोंगरगढं प्रातः 05.15 वादने आगमिष्यति।

अस्य मेमूविशेषरेलयानानि स्थगनानि जटकन्हार, मुसरा, बोरतलाव, राजनांदगढ, परमालकसा, मुरहीपार, रसमड़ा, दुर्ग, भिलाई नगर, भिलाई पावर हाउस, भिलाई, देवबलौदा चरोदा, कुम्हारी, सरोना, सरस्वती नगर च सहित सर्वे निर्दिष्टस्थानानि। एषा मेमू स्पेशल् कुलं 8 कोचानां सहित सञ्चरिष्यति।

---

हिन्दुस्थान समाचार