रुबियो जयशङ्करस्य सङ्गमे उक्तं, भारतेन सह सम्बन्धः अमेरिकादेशस्य कृते अतीव महत्त्वपूर्णः
न्यूयार्कदेशः (अमेरिका.) 23 सितम्बरमासः (हि स) विदेशमन्त्री एस. जयशङ्करेन सह मिलित्वा अमेरिकादेशस्य विदेशसचिवः मार्को रुबियो पुनः उक्तवान् यत् भारतेन सह सम्बन्धः अमेरिकादेशस्य कृते अतीव महत्त्वपूर्णः अस्ति इति। विदेशसचिवः मार्को रुबियोः अद्य (सितम्
न्यूयॉर्क में सोमवार को जयशंकर अमेरिकी समक्षक रुबियो के साथ। फोटो - जयशंकर के एक्स हैंडल से


न्यूयार्कदेशः (अमेरिका.) 23 सितम्बरमासः (हि स)

विदेशमन्त्री एस. जयशङ्करेन सह मिलित्वा अमेरिकादेशस्य विदेशसचिवः मार्को रुबियो पुनः उक्तवान् यत् भारतेन सह सम्बन्धः अमेरिकादेशस्य कृते अतीव महत्त्वपूर्णः अस्ति इति। विदेशसचिवः मार्को रुबियोः अद्य (सितम्बर 22) संयुक्तराष्ट्रसङ्घस्य सामान्यसभायाः (यु.एन.जी.ए.) उच्च-स्तरीय-सप्ताहस्य पार्श्वे भारतीयविदेशमन्त्रिणा सुब्रह्मण्यम् जयशङ्करेन सह मिलितवान्। इति।

सचिवः रुबियो पुनः उक्तवान् यत् भारतेन सह सम्बन्धः अमेरिकादेशस्य कृते अत्यन्तं महत्त्वपूर्णः अस्ति इति। व्यापारः, रक्षणं, ऊर्जा, औषधनिर्माणं, महत्त्वपूर्णानि खनिजानि इत्यादीनां विषयेषु तथा च द्वैपाक्षिक-सम्बन्धसम्बद्धेषु अन्येषु विषयेषु भारतसर्वकारस्य निरन्तर-सहभागितायाः ते प्रशंसाम् अकुर्वन्।

अमेरिकी विदेशविभागस्य प्रवक्ता अवदत् यत् रुबियो तथा जयशङ्करः सहमतौ अभवताम् यत् क्वाड् इत्यस्य माध्यमेन स्वतन्त्रं मुक्तं च इण्डो-पसिफिक्-प्रदेशं प्रवर्धयितुं अमेरिका तथा भारतं मिलित्वा कार्यं करिष्यन्ति इति। एतत् उल्लेखनीयम् अस्ति यत् जयशङ्करः मार्को रुबियो इत्यस्य यूरोपीयसङ्घस्य नेतृभिः सह मेलनस्य छायाचित्राणि, संक्षिप्तविवरणानि च स्वस्य एक्स-माध्यम इत्यत्र व्यञ्जयत्।

अद्य प्रातः न्यूयार्क-नगरे अमेरिकादेशस्य विदेशसचिवं मार्को रुबियो इत्यनेन सह मिलित्वा आनन्दः अभवत्। अस्माकं चर्चासु वर्तमान-चिन्ताविषयकानां द्वैपाक्षिक-अन्ताराष्ट्रिय-विषयाणां विस्तृतश्रेणी अन्तर्भवति स्म। प्राधान्यक्षेत्रेषु प्रगतिं साधयितुं निरन्तरसहयोगस्य महत्त्वं प्रति सहमतिः अभवत्। अस्माभिः सम्पर्कः भविष्यति। अन्यस्मिन् लेखने सः यूरोपीयसङ्घस्य नेतृभिः सह मिलित्वा आनन्दं प्रकटितवान्।

अन्यस्मिन् पोस्टे जयशङ्करः अवदत् यत्, अद्य न्यूयार्क-नगरे यूरोपीय-सङ्घस्य विदेश-मन्त्रिभिः सह अनौपचारिकसम्मेलने मिलित्वा आनन्दः अभवत्। यूरोपीयसङ्घस्य विदेशनीतिविभागस्य प्रमुखस्य काजा कल्लास् वर्यस्य आतिथ्यार्थं धन्यवादाः। बहुपक्षवादस्य विषये, भारत-यूरोपीयसङ्घस्य सहभागित्वस्य विषये, युक्रेन्-देशस्य विवादस्य विषये, गाजा-देशस्य विषये, ऊर्जायाः विषये, व्यापारस्य विषये च मुक्तचिन्तानां आदानप्रदानस्य एषः अवसरः आसीत्। इति।

विदेशमन्त्री एस. जयशङ्करस्य एतेषां नेतृभिः सह वार्तालापः तस्मिन् समये अभवत् यदा संयुक्तराष्ट्रसङ्घस्य सामान्यसभायाः उच्च-स्तरीयस्य 80 तमस्य सत्रस्य आरम्भः आसन्नः अस्ति। सः लोट्टे न्यूयार्क्-प्रासादे रुबियो इत्येतं मिलितवान्। अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेन भारतस्य उपरि 25 प्रतिशतं अतिरिक्तं शुल्कं आरोपितस्य अनन्तरं रुबियो-जयशङ्करयोः मध्ये प्रथमम् प्रत्यक्ष-मेलनं भवति। तस्मिन् एव समये, भारते अमेरिकादेशस्य शुल्कं 50 प्रतिशतं यावत् वर्धितम्। जयशङ्करः सितम्बर 27 दिनाङ्के संयुक्तराष्ट्रसङ्घस्य सामान्यसभायां भाषणं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता