Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 23 सितंबरमासः (हि.स.)। विश्वव्यापारे अमेरिकायाः संरक्षणवादी दृष्टिकोणः, कच्चतेलस्य मूल्यवृद्धिः च, शेयरबजारमध्ये विदेशी निवेशकाणां निरन्तरविक्रयः च कारणेन रुप्यकं अद्य डॉलरेण तुल्यं अभूत् अत्यल्पतमस्यान्तरे।
दिनव्यापारे भारतीयमुद्रा ४९ पैसेन दुर्बलतया ८८.८० रुप्यकं प्रति डॉलरेण स्तरं प्राप्य गिरिता। अनन्तरं तस्य स्थितौ किंचित् सुधारः अभवत्। तथापि रुप्यकं ४४ पैसेन पतनं कृत्वा ८८.७५ रुप्यकं प्रति डॉलरेण (अनंतिम) अद्य व्यापारस्य समाप्तिं कृतवत्। अतीते सोमवासरे भारतीयमुद्रा ८८.३१ रुप्यकं प्रति डॉलरेण समाप्ता।
रुप्यकं अद्य व्यापारस्य प्रारम्भं अपि पतनसहितम् आसीत्। अन्तरबैंक् फॉरेनएक्सचेंज् मार्केटे भारतीयमुद्रा अद्य प्रातः डॉलरेण तुल्यं १० पैसेन दुर्बलतया ८८.४१ रुप्यकं प्रति डॉलरेण व्यापारं आरब्धम्। प्रारम्भे किञ्चिद् समये रुप्यकं ओपनिङ् स्तरात् १ पैसेन सुधारं कृत्वा ८८.४० रुप्यकं प्रति डॉलरेण प्राप्तम्, किन्तु अनन्तरं बाजारस्य नकारात्मकपरिस्थितेः कारणेन रुप्यकं निरन्तरं पतित्वा अद्यतनस्य न्यूनतमस्तरं ८८.८० रुप्यकं प्रति डॉलरेण प्राप्तम्।
अस्मिन् अभूतपूर्वदुर्बलतेः अनन्तरं रुप्यकस्य स्थितौ किंचित् सुधारः अभवत्, यस्मात् भारतीयमुद्रा न्यूनस्तरात् ५ पैसेन उन्नतिं कृत्वा ८८.७५ रुप्यकं प्रति डॉलरेण समाप्तम्। एतेन सुधारस्य अपि बावजूदं रुप्यकः अद्य नवीनं न्यूनतम-समाप्ति-कीर्तिमानं स्थापयत्।
मुद्राबजारस्य अद्यव्यापारे रुप्यकं डॉलरेण सह मुख्येषु अन्तरराष्ट्रीयमुद्रासु अपि दुर्बलं प्रदर्शनं कृतवान्। दिनभरस्य व्यापारानन्तरं ब्रिटिश् पौण्ड् (GBP) तुल्यं रुप्यकं ६२.२३ पैसेन दुर्बलं भवति ११९.८५ स्तरं प्रति समाप्तम्। एवं युरो तुल्यं रुप्यकं ७५.०३ पैसेन पतनं कृत्वा १०४.७४ स्तरं प्रति व्यापारस्य समाप्तिं कृतवान्।
खुराना सिक्योरिटीज् एण्ड् फाइनान्सियल् सर्विसेज् CEO रवि चन्दर खुराना उक्तवान् – “रुप्यकस्य एषा दुर्बलता मुख्यतः अमेरिकायाः संरक्षणवादी उपायैः अभवत्। अमेरिका एशियायाः अन्यदेशानाम् अपेक्षया भारतीयनिर्यातस्य अधिकं टैरिफ् उद्घोषितवान्। नवीन आवेदनानां कृते H-1B वीजा शुल्कं अपि वृद्धिं प्राप्तम्। एषा द्वयोः उपायैः न केवलं भारतस्य निर्यातव्ययः वृद्धः, किन्तु IT क्षेत्रः अपि प्रत्यक्षरूपेण प्रभावितः दृश्यते।”
रविचन्दरखुराना मन्यते – “नकारात्मकपरिस्थितौ वित्तसंग्रहालयः (Reserve Bank) रुप्यकं सहायतुं मुद्रा-बजारमध्ये डॉलरस्य तथा अन्य मुख्य अन्ताराष्ट्रियमुद्रासु प्रवाहं वृद्धिं कर्तुं यत्नं कर्तव्यः। एवं केवलं रुप्यकस्य स्थिति दुर्बलतया पतनात् रक्षितुं शक्यते। तथापि एतत् कृत्वा देशस्य विदेशी मुद्रा भण्डारः अपि क्षति अनुभवेत्।”
---------------
हिन्दुस्थान समाचार