हिसारः - प्रजापिता ब्रह्माकुमारीजः अकरोत् व्यसनान्मुक्तिः, स्वास्थ्यं वृद्धसम्मानं प्रति गोष्ठ्याः योजनम्
हिसारः, 23 सितंबरमासः (हि.स.)। प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य विश्वशान्तिदिवस-समारोहः प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य पक्षतः बालसमन्दमार्गे स्थिते पीस्-पैलेस्स्थले नशामुक्ति-स्वास्थ्य-विषये च वृद्धजनसम्मानाय च सेम
कार्यक्रम को संबोधित करते चिकित्सक एवं राजयोगिनी रमेश कुमारी।


कार्यक्रम में नशा मुक्ति एवं स्वदेशी अपनाने की शपथ लेते लोग गणमान्य व्यक्ति।


हिसारः, 23 सितंबरमासः (हि.स.)।

प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य विश्वशान्तिदिवस-समारोहः

प्रजापिता-ब्रह्माकुमारी-ईश्वरीय-विश्वविद्यालयस्य पक्षतः बालसमन्दमार्गे स्थिते पीस्-पैलेस्स्थले नशामुक्ति-स्वास्थ्य-विषये च वृद्धजनसम्मानाय च सेमिनारः आयोजितः। अस्मिन् अवसरि उपस्थितः हृदय-रोग-विशेषज्ञः डा. अंकुर-काम्रानामकः अवदत्— यदि हृदयः स्वस्थः तर्हि जीवनं सुखमयम्। जीवनशैलीं परिवर्तयत, प्रतिदिनं त्रिंशद्मिनिट्-पर्यन्तं पथगमनं कुर्वन्तु, मद्य-धूम्रपानं मा कुर्वन्तु, द्रुतभोजनं मा खादन्तु, तनावं निवारयितुं ध्यानं कुर्वन्तु।

कर्कटरोग-विशेषज्ञा डा. सुजाता नाम्नी मङ्गलवासरे स्तनकर्कट-रोगस्य, गर्भाशयग्रीवाकर्कट-रोगस्य, गर्भाशयकर्कट-रोगस्य च लक्षणानि, कारणानि, निवारणोपायांश्च निरूपितवती। बी.के. अनीता सर्वान् श्रोतॄन् नशाम् अकर्तुं, स्वदेशी-द्रव्याणां क्रये च शपथं कारितवती। ब्रह्माकुमारी-नीरजा अवदत्— वृद्धजनानाम् आदरः अस्माकं देशस्य संस्कृतिरेव। तेषां समयदानेन सेवनेन च प्रेरणीयम्।

डा. अमिता मधुमेहरोगस्य लक्षणं, निवारणं, प्रतिषेधं च विवृणोति स्म। बी.के. अन्तिमा-भगिनी सर्वान् राजयोगस्य अनुभूतिं दत्तवती। डा. मोनिका स्त्रीणां विषये सम्यक्-आहारम्, योगाभ्यासं, मानसिक-स्वास्थ्यं, स्वच्छतां च जागरूकतां प्रसारितवती।

हिसारकेंद्रस्य संचालिका राजयोगिनी रमेश-कुमारी अवदत्— आवश्यकं यत् अस्माकं विचाराः शुद्धा भवन्तु, मातापितॄणां हृदयेन सम्मानं च कुर्वीम।

अस्मिन् अवसरे प्रायः सप्तशतं जनाः शिविरे भागं गृहीतवन्तः।

---

हिन्दुस्थान समाचार