स्वच्छता एव सेवाभियानम् - राष्ट्रव्यापी अभियाने अद्यावधि 1.89 कोटि जनाः सम्मिलिताः
— 11 लक्षाणि सीटीयू (CTU) इत्यस्य परिचयः कृतः, 2.5 लक्षाधिकस्य स्वच्छता सम्पन्ना। नवदेहली, 23 सितम्बरमासः (हि.स.) प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य जन्मदिने (सितम्बर 17) आरब्धा ''स्वच्छता एव सेवा अभियानम्'' इति, सम्पूर्णे देशे जनसहभागित्वस्य प
'स्वच्छता ही सेवा अभियान' में अब तक 1.89 करोड़ लोग हुए शामिल , 11 लाख से सीटीयू की पहचान, 2.5 लाख से अधिक साफ


— 11 लक्षाणि सीटीयू (CTU) इत्यस्य परिचयः कृतः, 2.5 लक्षाधिकस्य स्वच्छता सम्पन्ना।

नवदेहली, 23 सितम्बरमासः (हि.स.) प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य जन्मदिने (सितम्बर 17) आरब्धा 'स्वच्छता एव सेवा अभियानम्' इति, सम्पूर्णे देशे जनसहभागित्वस्य प्रमुखः आन्दोलनः अभवत्। अस्य अभियानस्य अन्तर्गतं विभिन्नेषु राज्येषु नगरेषु च स्वेच्छया श्रमदानम्, सार्वजनिकस्थानानां स्वच्छतां, अपशिष्टस्य प्रबन्धनम्, स्वच्छता-लक्ष्य-घटकानां रूपांतरणम् इत्यादीनि बृहती स्वच्छता-कार्याणि प्रचलन्ति। अस्य अभियानस्य अन्तर्गतं स्वच्छता-लक्ष्य-घटकानां परिचयः, परिवर्तनं, सौन्दर्यीकरणं च द्रुतगत्या क्रियते येन स्थानीयस्तरे प्रत्यक्षपरिवर्तनं द्रष्टुं शक्यते।

केन्द्रीय-आवासन-नगरकार्य-मन्त्रालयस्य अनुसारं अस्मिन् अभियानेन देशे अद्यपर्यन्तं 11,09,151 स्वच्छता-लक्षित-एककानि (CTUs) अभिधीयन्ते, येषु 2,48,241 एककानि स्वच्छीकृतानि सन्ति। अस्मिन् काले एतेषु एककेषु आहत्य 96,69,975 जनाः भागम् अगृह्णन्, 4,35,076 जनाः प्रत्यक्षतया उपकृताः अभवन्। सम्पूर्णे देशे 2,53,884 सार्वजनिकस्थानानि स्वच्छानि कृतानि, येषु 72,59,198 जनाः भागं गृहीतवन्तः।

उत्सवं पर्यावरण-अनुकूलं कर्तुं, सम्पूर्णे देशे 13,597 पर्यावरण-अनुकूल-मण्डपाः निर्मिताः, उत्सवस्य अनन्तरं 4,710 स्थलानि च स्वच्छानि कृतानि। अपि च 1,482 स्वच्छता-रङ्गोलीः निर्मिताः, 7,193 स्वच्छता-सभाः आयोजिताः, 7,180 शिबिरानि आयोजितानि च। देशे 2,068 वेस्ट्-टु-आर्ट् संस्थापनानि, 11,753 स्वच्छता-स्पर्धाः, 2,285 क्रीडा-लीग-क्रीडाः च आयोजिताः आसन्। अभियानस्य समये, 6,356 खाद्य-वीथिषु स्वच्छता कृता, 43,895 गृह-प्रति-गृह-जागृति-कार्यक्रमाः च आयोजिताः। एतदतिरिच्य, 4,726 एस्. बी. एम्. सम्पत्तयः उपयोगिताः, 2,505 आर. आर. आर. केन्द्राणि स्थापितानि, 7,949 एस. यू. पी. अभियानाः च आयोजिताः। अस्मिन् अभियाने अद्यपर्यन्तं आहत्य 1,89,52,202 जनाः भागम् अगृह्णन्।

अभियानस्य भागरूपेण, जम्मू-कश्मीर-राज्यस्य उपराज्यपालः मनोजसिन्हः श्रीनगरस्य दाल-सरोवरे स्वच्छता-अभियानम् आरभत, सफायि-मित्राणां सम्मानं च कृतवान्। महाराष्ट्रस्य पिम्परी-चिंचवड-नगरस्य दापोडी-शून्य-अपशिष्ट-परियोजनायाः वर्णनं सुस्थिर-नगर-प्रशासनस्य प्रतिरूपरूपेण भवति, यस्य अन्तर्गतं 428 गृहेभ्यः अपशिष्टं सङ्गृहीयते, जैवखादः करोति, महिलानां सशक्तीकरणं च भवति। बिहार-राज्ये मुख्यमन्त्री नितीश्कुमारः, उपमुख्यमन्त्री सम्राट चौधरी च स्वच्छता-कर्मचारिभ्यः प्रशंसापत्राणि दत्त्वा 'स्वच्छता-एक्स्प्रेस'-यानस्य ध्वजारोहणं कृतवन्तः।

सफाई-मित्राणां स्वास्थ्यस्य सुरक्षायाः च दृष्ट्या विभिन्नेषु नगरेषु सफायि-मित्र-सुरक्षा-शिबिरानि आयोजितानि आसन्। बिहार-राज्ये बेतिया-नगरनिगमः स्वास्थ्य-शिबिरानि आयोजितवान्, आन्ध्रप्रदेशे विशाखापत्तनम्-नगरे 74 प्राथमिक-स्वास्थ्यकेन्द्रेषु चिकित्सा-शिबिरानि आयोजितानि। गोवाराज्यस्य पोण्डा-नगरपरिषदः स्वच्छता-कर्मचारिभ्यः हस्तवस्त्राणि वितरितवती तथा च पी.पी.ई. किट्स् इत्यस्य उपयोगस्य प्रशिक्षणं प्राददात्। जम्मू-कश्मीरस्य थानामण्डी-नगरपालिका-समितिः अपि स्वच्छता-कर्मचारिणां कृते स्वास्थ्यमेलनम् आयोजयत्।

चण्डीगढ-नगरे स्वसहायता-समूहाः अपशिष्ट-प्रति-कला-प्रदर्शनानि कृतवन्तः, तेलङ्गाणाराज्यस्य कोरुतला-नगरे बालिकाः पर्यावरण-अनुकूलं बथुकम्मा-उत्सवं आचरितवन्तः, गुजरातस्य मोरबी-नगरे 'हरित-नवरात्रि' इति विषये रङ्गोली च निर्मिता।

छत्तीसगढस्य उपमुख्यमन्त्रिणः अरुण साव-वर्यः रायपुर-नगरे 'नमो-युवा-धावनम्' इत्यस्य ध्वजारोहणं कृतवान्। अस्मिन् 5 कि. मी. धावने 5000 तः अधिकाः धावकाः भागं गृहीतवन्तः, तेषु अन्ताराष्ट्रिय-क्रीडकाः अपि आसन्।

अस्मिन् मासे सितम्बर-मासस्य 25 दिनाङ्के पण्डित् दीनदयाळ उपाध्यायस्य जन्मवार्षिकदिने एकस्मिन् दिवसे सर्वे जनाः एकत्र मिलित्वा स्वच्छतायै एकः एव घण्टः दद्मः इति नाम्ना राष्ट्रव्यापि श्रमदानकार्यक्रमस्य आयोजनं भविष्यति, यस्मिन् कोटिशः नागरिकाः भागं ग्रहीष्यन्ति इति अपेक्षा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता