Enter your Email Address to subscribe to our newsletters
पेरिसदेशः, 23 सितम्बरमासः स्पेन-बार्सिलोना-स्टार-मिडफील्डर आइटाना बोनामती सोमवासरे पैरिस-नगरे आयोजिते समारोहे निरन्तरं तृतीयवारं महिलानां बैलन-डी-ओर पुरस्कारं प्राप्तवती।
महिला-यूरो-2025 अन्तिमस्पर्धायां इंग्लैण्ड-देशस्य विरुद्धं स्पेन-देशस्य पेनाल्टी-शूट आउट-पराजये अपि अग्निप्रमादेन पीडितां देशवासिनीं मारियाना कालदेंतेई इत्येतां 27 वर्षीया अतिक्रमितवती। परन्तु क्लब-स्तरे बोनमती निराशाः अभवन् यतः बार्सिलोना स्त्रीणां विजेतॄणां सङ्घप्रतियोगिता अन्तिमस्पर्धायां कालदेंतेई इत्यस्य आर्सेनल इत्यनेन पराजितम् अभवत्।
यूरो-2025 मध्ये, वायरल-मेनिनजाईटिस-रोगात् स्वस्थतायाः कारणात् आरम्भे द्वे स्पर्धायां अनुपस्थितः भूत्वा बोन्मति इत्येषः प्रतियोगितायाः श्रेष्ठक्रीडिका इति नामाङ्कितः अभवत्। इंग्लैण्ड-देशस्य स्ट्राइकर अलेसिया रुसो इत्येषा सूच्यां तृतीयस्थाने आसीत्।
2018 तमे वर्षे आरब्धाः महिलानां बैलन-डी-ओर-क्रीडायां अद्यपर्यन्तं केवलं नार्वे-देशस्य आडा हेगरबर्ग, अमेरिकादेशस्य मेगन रापिनोय च विजेताः सन्ति। पूर्वं बार्सिलोना-स्पेन-देशयोः एलेक्सिया पुटेयास-इत्येताभ्यां क्रमानुसारं द्विवारं ट्रोफी-पुरस्कारं प्राप्तम् आसीत्।
बोनामती इदानीं फुटबाल-क्रीडायाः दिग्गजानां लियोनेल मेस्सी तथा मिशेल प्लातिनी इत्येतयोः प्रसिद्धासु सूच्यां सम्मिलति, ये क्रमशः त्रिवारं बैलोन-डी-ओर पुरस्कारं प्राप्तवन्तौ।
हिन्दुस्थान समाचार / अंशु गुप्ता