एसआरएनचिकित्सालयस्य पादस्य विकृतेः सफलीभूता शैल्यचिकित्सा
प्रयागराजः, 23 सितंबरमासः (हि.स.)। प्रयागराजे स्वरूप रानी नेहरूचिकित्सालयस्य आर्थोपेडिक्स विभागे 25 वर्षीय युवकः अंकितः (निवासी–चित्रकूट) सफलं शस्त्रक्रियायाः आचरितः। अंकितस्य वामपादे वाल्गस, एबडक्टेड, प्रोनेटेड प्रकारस्य गम्भीरविकृतिः आसीत्, येन तं
एस आर एन अस्पताल में आपरेशन करने वाले चिकित्सकों का छाया चित्र


प्रयागराजः, 23 सितंबरमासः (हि.स.)। प्रयागराजे स्वरूप रानी नेहरूचिकित्सालयस्य आर्थोपेडिक्स विभागे 25 वर्षीय युवकः अंकितः (निवासी–चित्रकूट) सफलं शस्त्रक्रियायाः आचरितः। अंकितस्य वामपादे वाल्गस, एबडक्टेड, प्रोनेटेड प्रकारस्य गम्भीरविकृतिः आसीत्, येन तं चलनं गमनं च कष्टकरं जातम्। एषा सूचना मङ्गलवासरे मोतीलाल नेहरू मेडिकल कॉलेजस्य असिस्टेन्ट् प्रोफेसरः डॉ. आनंद कुमारः दत्तवान्।

तेन उक्तं यत् चिकित्सकदलः ट्रिपल् आर्थ्रोडेसिस् तकनीकया शस्त्रक्रियां कृत्वा पादविकृतिं सम्यक् कृतवान्। अस्मिन जटिलशल्यक्रियायां पादस्य त्रयः संयुक्तिकाः स्थाय्यरूपेण योजिताः, येन पादस्य स्थिरता गमनशक्तिः च पुनः लब्धव्या।

शस्त्रक्रियायाः नेतृत्वं असिस्टेन्ट् प्रोफेसरः डॉ. आनंद कुमारः कृतवन्तः, सह ते डॉ. सैफ् च डॉ. मागध् (जूनियर् रेजिडेन्ट्) अपि आसन्। सुरक्षितं एनेस्थीसियाः प्रदातुं जिम्मेवारी असिस्टेन्ट् प्रोफेसरः डॉ. अनिल् सिंह् तथा जूनियर् रेजिडेन्ट् डॉ. सुभी अभिनवतः।

अस्मिन् अवसरे एस्. आर्. एन्. चिकित्सालयस्य प्राचार्यः डॉ. वी. के. पाण्डेय उवाच – अस्माकं चिकित्सकाः निरन्तरं जटिलात् जटिलम् शस्त्रक्रियाः सफलतया कृत्वन्ति। एषः एस्. आर्. एन्. चिकित्सालयस्य श्रेष्ठं चिकित्सा सेवासु प्रमाणं। ग्रामिणपृष्ठभूमेः रोगिणे आधुनिकतन्त्रसहाय्यं लभ्यत इत्यस्माकं गर्वविषयः।

शस्त्रक्रियादले नेतृत्वं कृतः डॉ. आनंद कुमारः उक्तवान् – अंकितस्य पादविकृतिः गम्भीरासीत्, तस्य सुधाराय ट्रिपल् आर्थ्रोडेसिस् श्रेष्ठं विकल्पं आसीत्। शस्त्रक्रिया सम्पूर्णतया सफलतया जातः, रोगी इदानीं स्वास्थ्यलाभस्य दिशं प्रवर्तते। ते उक्तवन्तः – अस्माकं प्रयत्नः एषः स्यात् यत् एवं रोगिभ्यः समये सम्यक् उपचारः दत्वा तेषां जीवनं सुकरं कर्तुं शक्यते।

---------------

हिन्दुस्थान समाचार