मध्यप्रदेशे सितम्बर 25-26 दिनाङ्कपर्यन्तं वातावरणस्य परिवर्तनं भविष्यति, पुनः प्रचण्डवृष्टिः भविष्यति
अद्य केषुचित् जनपदेषु अल्पवृष्टिः अपेक्षितः अस्ति। भोपालनगरम्, 23 सितम्बरमासः (हि स) मध्यप्रदेशे पुनः वायुगुणः परिवर्तितः अस्ति। वृष्टिकालस्य प्रस्थानात् पूर्वं सितम्बर 25-26 दिनाङ्कात् न्यूनचापक्षेत्रं सक्रियं भविष्यति, येन राज्ये प्रचण्डवृष्टिः
मौसम (फाइल फोटो)


अद्य केषुचित् जनपदेषु अल्पवृष्टिः अपेक्षितः अस्ति।

भोपालनगरम्, 23 सितम्बरमासः (हि स) मध्यप्रदेशे पुनः वायुगुणः परिवर्तितः अस्ति। वृष्टिकालस्य प्रस्थानात् पूर्वं सितम्बर 25-26 दिनाङ्कात् न्यूनचापक्षेत्रं सक्रियं भविष्यति, येन राज्ये प्रचण्डवृष्टिः भवितुम् अर्हति इति मौसमविभागः अवदत्। तदनन्तरं वर्षाकालः समाप्तुं शक्नोति। चतुर्णां राज्येषु-गुजरात, राजस्थान, हरियाणा, पञ्जाब-इत्येतेभ्यः वर्षर्तुः अपसारितुम् आरब्धः अस्ति, परन्तु मध्यप्रदेशे अक्टूबर-मासस्य प्रथमसप्ताहे एव समाप्तुं शक्यते। केषुचित् क्षेत्रेषु वृष्टेः सम्भावना अस्ति।

पूर्वं, राज्यस्य अनेकेषु भागेषु वृष्टिः, मेघावृष्टिः च अभवत्। राजधान्यां भोपाल-नगरे सूर्यप्रकाशयुक्तः दिवसः आसीत्। अनेन उष्णस्य आर्द्रतायाः च समस्याः वर्धिताः सन्ति। इन्दौर-नगरे प्रायः एक-इञ्चः जलं पतितम्। रत्लम्-नगरे अपि वृष्टिः अभवत्। इदानीं सितम्बर-मासस्य 25-26 दिनाङ्कपर्यन्तं प्रचण्डवृष्टिः भविष्यति, या अक्टूबर-मासस्य प्रथमसप्ताहं यावत् भविष्यति इति कालावस्था-विभागः वदति। ततः परं वृष्टिकालः क्रमेण निवृत्तः भवितुम् अर्हति। अस्मिन् वर्षर्तौ राज्ये एतावत्पर्यन्तं 43.9 इञ्च् वर्षा प्राप्ता अस्ति। एतावत्पर्यन्तं 36.5 इञ्च् जलं पतनीयम् आसीत्। जलस्तरं 7.4 इञ्च् यावत् वर्धितम्। वार्षिकवृष्टिः 37 इञ्च्-परिमिता भवति। एतत् कार्यं गतसप्ताहे पूर्णम् अभवत्। अद्यावधि 118 प्रतिशतं वर्षा अभिलिखिता अस्ति।

अस्मिन् समये गुणा-प्रदेशे अधिकतमं जलं 65.4 इञ्च् यावत् पतितम्। रायसेन-नगरे 61.1 इञ्च्, मण्डला-मण्डले 60 इञ्च्, श्योपुर-मण्डले 56.6 इञ्च्, अशोकनगरे 56 इञ्च् वर्षा अभवत्। न्यूनतमवृष्टिः 26.8 इञ्च्-परिमिता खरगोन-नगरे अभिलिखिता। शाजापुर-नगरे 28.6 इञ्चः, खाण्डवा-मण्डले 28.8 इञ्चः, बरवानी-मण्डले 29.8 इञ्चः, धार-मण्डले 31.9 इञ्चः च जलं अभिलेखितम्। ग्वालियर्-चम्बल् इत्यत्र अपि प्रचण्डवृष्टिः अभवत्। सर्वे 8 मण्डलानि जलप्लावनेन प्रभावितानि सन्ति। एते मण्डलेषु ग्वालियर्, शिवपुरी, गुना, अशोकनगरं, भिण्ड, मुरैना, दतिया, श्योपुर च सन्ति। भोपाल, जबलपूर, रीवा, सागर, शहडोल इत्येतेषु विभागेषु प्रचण्डवृष्टिः अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता