अछरीखालः क्वचित् आंछरिणाम् आसीत् प्रदेशोऽद्य मातुः जयकारेण गूंजितं मंदिरम्
पौड़ीगढ़वालम्, 23 सितंबरमासः (हि.स.)। देवभूमौ उत्तराखण्डे बहवः स्थलानि उन्नताश्च पर्वताश्च सन्ति, यान् लोककथासु आंछरियोः प्रदेश इति नाम्ना विख्याता:। उत्तराखण्डस्य अनेकस्य लोकगाथासु युष्माभिः आंछरियोः उल्लेखः श्रुतः स्यात्। आंछर्यः यः पर्वतः परी इति अ
फ़ाइल फ़ोटो अछरीखाल वैष्णो देवी मंदिर


पौड़ीगढ़वालम्, 23 सितंबरमासः (हि.स.)।

देवभूमौ उत्तराखण्डे बहवः स्थलानि उन्नताश्च पर्वताश्च सन्ति, यान् लोककथासु आंछरियोः प्रदेश इति नाम्ना विख्याता:। उत्तराखण्डस्य अनेकस्य लोकगाथासु युष्माभिः आंछरियोः उल्लेखः श्रुतः स्यात्। आंछर्यः यः पर्वतः परी इति अपि कथ्यते। पर्वतीयलोककथासु तेषां किञ्चित् कथानकानि बहु प्रचलितानि।

एतेषां आंछरिणां प्रदेशः पौडी-नगरे अछरीखालः इत्यपि विख्यातः। अत्र माता वैष्णोदेव्या मंदिरं अस्ति। नवरात्रे भक्तानां भीड्, माता वैष्णोदेव्या जयकारैः च मन्दिरप्राङ्गणं गुञ्जते।

लोककथायाः अनुसारं, अछरीखाले कदाचित् आंछर्यः, यानि पारयः (पर्यः) वसन्ति स्म। समीपे तत्र तालाबः आसीत्, यत्र पारयः स्नानाय आगच्छन्ति स्म। तस्माद् अछरीखाल इत्यस्मिन्नेव स्थले नामकरणम् जातम्। तत्र कदाचित् घनवनं आसीत्। अनन्तरं क्षेत्रस्य विकासः अभवत्, क्षेत्रवासिनः च माता वैष्णोदेव्या शरणं प्राप्तवन्तः।

चैत्रनवरात्रं वा शारदीयनवरात्रं वा, एतस्मिन मन्दिरे भक्तजनानां तान्ता सदा दृढः। अद्यापि भक्ताः माता वैष्णोदेव्या दर्शने प्रतिप्रभाते मन्दिरे आगच्छन्ति, संध्यायन्तरं च मन्दिरं भक्तैः पूर्णं भवति। श्रद्धा अस्ति यत् यः भक्तः माता वैष्णोदेव्या सम्यक् श्रद्धया आगच्छति, तस्य इच्छाः पूर्णाः भवन्ति, तस्य दुःखानि च हरणीयानि भवन्ति।

मन्दिरस्य जीर्णोद्धारः अभवत्। मन्दिरसंस्थापकः राजेन्द्र रावतः उक्तवान् – पौड़ी–देवप्रयाग मोटरमार्गे अछरीखाले माता वैष्णोदेव्या मन्दिरं २००० संवत्सरे निर्मितम्। तस्मात् पूर्वं अत्र माता काल्याः लघु मन्दिरं आसीत्। राजेन्द्रः उक्तवान् – जम्मू कटरा नगरात् मातायाः पिण्डिकाः पूजया आहृत्य अत्र स्थापिता:। ततः मन्दिरं वैष्णोदेव्याः नाम्ना विख्यातम्। नवरात्रे अत्र चण्डीपाठः, रुद्रपाठः, जपादयः पाठाः विधिपूर्वकं अर्चना च सम्पन्ना।

हिन्दुस्थान समाचार