झज्जरः हुतात्मनां सम्माननं युवसंततये प्रेरणादायकम् : उपायुक्तः
डीसी स्वप्निल रविंद्र पाटिल ने हरियाणा वीर एवं शहीदी दिवस के अवसर पर युद्ध स्मारक पर पुष्पचक्र अर्पित कर बलिदानियों को दी श्रद्धांजलि
झज्जर में शहीद स्मारक पर पुष्प अर्पित कर शहीदों को श्रद्धांजलि अर्पित करते उपायुक्त स्वप्निल रविंद्र पाटिल।


झज्जरम्, 23 सितंबरमासः (हि.स.)। हरियाणायाः वीरहुतात्मदिवसस्य अवसरः जनपदे विभिन्नानि कार्यक्रमाणि आयोज्य वीरबलिदानिनां प्रति श्रद्धांजलिः अर्पिता।

उपायुक्तः स्वप्निल् रविन्द्र पाटिलः हरियाणा वीरशहीदी-दिवसस्य अवसरः मङ्गलवासरे सैनिक् अर्धसैनिक् कल्याणविभागस्य कार्यालयपरिसरे युद्धस्मारके पुष्पचक्रं अर्प्य देशस्य रक्षणाय प्राणान् न्योछावरकुर्वन्तः शहीदः प्रति नमनं कृत्वा श्रद्धांजलिं प्रदत्तवान्। तस्मिन्नस्नेहसह डब्ल्यू. ओ. सूबेदारः बिजेन्द्रसिंहः अपि युद्धस्मारके शहीदं प्रति श्रद्धांजलिं अर्पितवान्।

बहादुरगढे पुरानो रोहतक् रोडे स्थिते शहीदस्मारके उपमण्डलाधिकारी नागरिकः नसीबकुमारः सहिताः बहवः जनाः बलिदानिनः प्रति श्रद्धांजलिं अर्पितवन्तः।

उपायुक्तः स्वप्निल् रविन्द्र पाटिलः शहीदं प्रति नमनं कृत्वा उक्तवान् – शहीदस्य सम्मानः युवा पीढ्याय प्रेरणास्रोतः। अमरशहीदः राव् तुलारामः च जनपदे अनेके वीरबलिदानी यतः अद्य वयं मुक्तवायौ श्वासं गृह्णामः। शहीदस्य गौरवगाथाः अस्मान् समृद्धविरासतेः स्मरणं कर्तुं सदा प्रेरयिष्यन्ति। तेषां कुर्बानी युवा पीढ्याय सदा प्रेरणास्रोतः भविष्यति। ये शूरवीराः स्वशहादतां दत्त्वा देशस्य माट्याः ऋणं निवारितवन्तः, तान् न कदापि विस्मर्तुं शक्यते। एवं वीरानां सम्मानं कृत्वा तेषां प्रदर्शितमार्गे गत्वा देशं उन्नतिपथे नेतुं अस्माकं सर्वेषां संकल्पः कर्तव्यः।

उल्लेखनीयं यत् 23 सितम्बरं दिनाङ्कः 1857 प्रथमस्वातंत्र्यसंग्रामस्य महापुरुषः अमरशहीदः राव् तुलारामस्य शहादतेः स्मरणार्थं हरियाणा वीरशहीदी-दिवसस्य रूपेण मन्यते। प्रथमस्वातंत्र्यसंग्रामे राव् तुलारामः अंग्रेजी हुकूमतेः विरुद्धं मोर्चं धृत्वा संघर्षं कृतवान् तथा स्वातंत्र्यस्य घोषः ऊर्ध्वं कर्तुं महत्वपूर्णं योगदानं दत्तवान्।

डी. सी. कार्यक्रमे सैनिक् अर्धसैनिक् कल्याणविभागस्य विजिटर्-बुक् मध्ये स्वसंदेशं अपि अंकितवान्। हरियाणा पुलिस् सैनिकदलेन अपि शहीदं प्रति सलामी प्रदत्तवती।

अस्मिन अवसरे IVO सूबेदारः सुरेन्द्रसिंह यादव, सूबेदारः मनोजकुमारः, सूबेदारः राकेशकुमारः, मनवीरः सिंहः, भूपः सिंहः, दिलबागः सिंहः, रोहतासः, रामबीरः च उपस्थिताः।

---------------

हिन्दुस्थान समाचार