Enter your Email Address to subscribe to our newsletters
--प्रधानमंत्री नरेंद्र मोदी 25 सितम्बर दिनाङ्के पञ्च दिवसीयस्य यूपीआईटीएस इत्यस्य करिष्यति शुभारम्भम्
-मुख्यमंत्रिणो योगिनो मार्गदर्शने 25 से 29 सितंबर यावत् ग्रेटर नोएडायां भविष्यति यूपीआईटीएस 2025
लखनऊ, 23 सितम्बरमासः (हि.स.)।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य मार्गदर्शनस्य अधीनम् २५-२९ सितम्बर् ग्रेटर नोएडायाम् अन्ताराष्ट्रियव्यापार-दर्शनस्य तृतीयं संस्करणं आयोज्यते। अस्य आयोजनस्य सर्वसज्जता सम्पूर्णरूपेण सिद्धा अस्ति। गुरुवासरे प्रधानमंत्री श्री नरेन्द्र मोदी आईटीएस् कार्यक्रमस्य शुभारम्भं करिष्यति। अस्मिन् आयोजने, देश-विदेशात् आगताः प्रतिनिधयः उत्तरप्रदेशस्य समृद्धं सांस्कृतिकं निक्षेपं द्रष्टुम् अनुकूलं भविष्यन्ति; अपि च एग्रीकल्चर् क्षेत्रस्य उत्कर्षं अपि अनुभविष्यन्ति।
– कृषि विश्वविद्यालयाः एवम् अन्य संस्थाः सहभागिनो भविष्यन्ति
व्यापार-दर्शनस्य समये उत्तरप्रदेशस्य पञ्च कृषि विश्वविद्यालयाः, उत्तरप्रदेश बीजविकास निगमः, अन्ताराष्ट्रिय चावल-अनुसन्धान वाराणसी च सहभागं करिष्यन्ति। एफ.पी.ओ. (कृषक-उत्पादक-संघ) कृषि-संबद्धाः उत्पादाः, उपकरणानि, बीजानि, उर्वरकानि, कृषि-रक्षा-रसायननिर्मातॄणां च प्रदर्शने अवसरः लभिष्यति। आगन्तुकान् प्रदेशस्य उन्नतं कृषि-संस्कृतिं, आधुनिक-कृषि-तन्त्रज्ञानं च अनुभवयितुं अवसरः लभिष्यति। एतस्मिन् अन्ताराष्ट्रीय-मञ्चे प्रदेशस्य प्रगतिशील कृषकाः संस्थाश्च प्रस्तुताः भविष्यन्ति। कृषि विभागाय १००० वर्गमीटर क्षेत्रं वर्गीकृतम्। अत्र कृषिः, कृषि-शिक्षा, कृषि-संबन्धि संस्थाः, मंडी परिषद्-कृषि विपणन निदेशालय, कृषि उपकरणं, बीज, उर्वरकं, पादप-संरक्षण-रसायननिर्माता संस्थाश्च भागं ग्रहीष्यन्ति।
– पञ्च कृषि विश्वविद्यालयानां सहभागिता
पञ्च कृषि विश्वविद्यालयाः:
1. चंद्रशेखर आजाद कृषि एवं प्रौद्योगिकी विश्वविद्यालयः, कानपुरम्
2. आचार्य नरेंद्र देव कृषि एवं प्रौद्योगिकी विश्वविद्यालयः, कुमारगंजः, अयोध्या
3. सरदार वल्लभभाई पटेल कृषि एवं प्रौद्योगिकी विश्वविद्यालयः, मोदीपुरम, मेरठम्
4. बांदा कृषि एवं प्रौद्योगिकी विश्वविद्यालय, बांदा
5. सैम हिंगिंग बॉटम कृषि एवं प्रौद्योगिकी विश्वविद्यालयः (शियाट्स), नैनी प्रयागराजः
तस्मात् उत्तरप्रदेश बीजविकास निगमः, अन्ताराष्ट्रियतंडुलानुसंधानवाराणसी च सहभागं करिष्यन्ति।
– कृषि विभागस्य समन्वयेन १५+ एफ.पी.ओ. सहभागि भविष्यन्ति
अस्मिन आयोजनम्, कृषि विभागस्य संवाद-समन्वयेन लगभग १५ कृषक उत्पादक संगठनाः (एफ.पी.ओ.) भागं ग्रहीष्यन्ति। बुलन्दशहर-तीन एफ.पी.ओ. सहित प्रयागराज, एटा, झाँसी, मेरठ, महोबा, सहारनपुर, बाराबंकी, गौतमबुद्धनगर, लखनऊ, सिद्धार्थनगर इत्यादिषु विभिन्न-जनपदेभ्यः सहभागिता भविष्यति। प्रदर्शनीमध्ये बीज, उर्वरक, कृषि-यन्त्रनिर्माता कम्पन्यः अपि सहभागी भविष्यन्ति। १७ कृषि यंत्रीकरण कम्पन्यः, ९ बीजसंस्थाः, ८ उर्वरक कम्पन्यः, ८ कृषि रक्षा कम्पनी च सहभागं करिष्यन्ति।
– नोडल अधिकारिणो नियुक्ताः मुख्यमंत्रिणो योगिनो नेतृत्वे कृषि विभागं महत्वपूर्णं सहभागं गृह्णाति। विभागस्य संवाद-समन्वय-दृष्ट्या नोडल अधिकारिणो नियुक्ताः।
कृषि-कृषि शिक्षा-बीजविकास निगम संवाद-समन्वयाय: अपर कृषि निदेशकः (प्रसारः) च
मंडी परिषद्- कृषि विपणन: राज्य कृषि उत्पादन मंडी परिषद् निदेशकस्य द्वारा नियुक्त अपर निदेशक वा उप-निदेशकः कृषि विपणनम्
बीज उत्पादनसंस्था: डॉ. अमरनाथ मिश्रः (अपर कृषि निदेशकः बीज एवं प्रक्षेत्रम्)
उर्वरकनिर्मातासंस्था: डॉ. आशुतोष कुमार मिश्रः (संयुक्त कृषि निदेशकः उर्वरकम्)
कृषि उपकरणं/ड्रोननिर्मातासंस्था तदीयसंयुक्त कृषि निदेशक (अभियंत्रण) नरेंद्र कुमारः
कीटनाशक/कृषि रक्षा रसायन: अपर कृषि निदेशक (कृषि रक्षा) टी.एम. त्रिपाठी।
– मंत्री सूर्य प्रताप शाही विवरणं दत्तवान् यत् यूपी इंटरनेशनल ट्रेड शो-२०२५ (२५-२९ सितम्बर) आयोजनस्य कृषिः विभागस्य महत्वपूर्णं सहभागं भविष्यति। विभागेन सम्पूर्णा तयारी क्रियते। आगन्तव्याः अतिथयः मुख्यमंत्री योगिनः आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशस्य उन्नतं कृषि-संस्कृतिं, प्रगतिं च अनुभविष्यन्ति। आयोजनम् कृषि विश्वविद्यालयाः, एफ.पी.ओ., बीज कम्पनी, उर्वरकसंस्था , कृषि यंत्रीकरणसंस्था इत्यादीनां सहभागितायाः अवसरम् अपि दास्यति।
---------------
हिन्दुस्थान समाचार