Enter your Email Address to subscribe to our newsletters
- मिशन अन्तर्गतमहिलानां शिक्षां जागरूकतां प्रति दास्यते
विशिष्टं बलम्
लखनऊ, 23 सितंबरमासः (हि.स.)।
उत्तरप्रदेशेमिशनशक्तिकार्यक्रमस्य पञ्चमं चरणं २२ सितम्बर् आरभ्य २१ अक्टूबरपर्यन्तं संचालितं भविष्यति। एकमासपर्यन्तं चलितस्य अस्य अभियानस्य मुख्यं लक्ष्यं स्त्रीणां सुरक्षा, सशक्तीकरणं च आत्मनिर्भरता च दृढीकरणं अस्ति। अस्मिन चरणे मुख्यतया स्त्री-सुरक्षायै विशेषः फोकसः अस्ति। सरकारया स्त्री-सुरक्षायै विशेष-हेल्पलाइन् संख्या, महिला थानाः, महिला पुलिसकर्मिणां संख्या च वृद्धयितुं निर्णयः कृतः। तदनुसारेण पिंक बूथ् तथा पेट्रोलिंग् स्क्वॉड् अपि अधिकं सशक्तं क्रियन्ते, येन स्त्र्यः निर्भीकं समाजे स्वकं कर्तव्यं निर्वहन्तु।
अस्मिन् पञ्चमे चरणे स्त्र्यः जीवनस्य नूतन मार्गे परिवर्तने प्रेरिताः। सुरक्षितं वातावरणं प्रदत्तं भवति, अनुवर्तिनः शिक्षा, रोजगार, स्वास्थ्य क्षेत्रयोः दृढीकरणं च लभन्ते। योगी-सरकाराया एषा पहल उत्तरप्रदेशं स्त्रीणां कृते सुरक्षितं, सशक्तं, अवसरपूरितं च राज्यं कर्तुं महत्वपूर्णं कदम् इव सिद्धं भवति।
मिशन शक्ति नोडल अधिकारी पद्मजा चौहानाः मंगलवासरे अवदत् यत् पञ्चमे चरणे शिक्षा स्त्री-सशक्तीकरणस्य सर्वश्रेष्ठं शस्त्रं इव गृहीतं। ग्रामीणक्षेत्रेषु कन्यायाः शिक्षायै विशेष-जागरूकता अभियानं सञ्चालितम्। छात्रवृत्ति योजनाः डिजिटल शिक्षा कार्यक्रमः च विस्तारं प्राप्नुवन्ति। मुख्यमन्त्री मतम् अस्ति यत् शिक्षा एव स्त्रियः समान अवसरं आत्मनिर्भरता च प्राप्तुम् मार्गदर्शिका भवति। मिशन शक्त्याः कार्यक्रमाः न केवलं ज्ञानं प्रदास्यन्ति, अपि तु रोजगार, उद्यमिता च अवसरेषु एषु स्त्र्यः संलग्नाः भविष्यन्ति।
अस्मिन् चरणे महिला-स्वास्थ्याय विशेष अभियानाः सञ्चालिताः। स्वच्छता, पोषण, मानसिक स्वास्थ्याधारितः वर्कशॉप् तथा हेल्थ्-कैमप् अपि आयोजिताः। ग्रामीण-पृष्ठवर्तिषु क्षेत्रेषु स्वास्थ्यसेवायै सजल पहुँचः सुनिश्चितः। तत्र महिला उद्यमिता, स्वजीविकायोजनाः च प्रवर्ध्यन्ते। लघु उद्योग, स्टार्टअप्स्, स्वरोजगाराय वित्तीय तथा तकनीकी साहाय्यं प्रदत्तं, येन स्त्र्यः आर्थिकदृष्ट्या स्वतंत्राः भवित्वा परिवारे समाजे च स्वस्थानं दृढं कुर्वन्ति।
पञ्चमे चरणे आत्मरक्षा, जीवनकौशल, नेतृत्वक्षमता च केन्द्रितं प्रशिक्षणकार्यक्रमाः आयोज्यन्ते। विद्यालयेषु, महाविद्यालयेषु, सामुदायिककेंद्रेषु कार्यशालाः आयोजिताः। आत्मरक्षा-विशेष प्रशिक्षणेन स्त्र्यः स्वयम् अपि अन्ये च रक्षां कर्तुं सक्षमाः। जीवनकौशल-कार्यक्रमः वित्तीय-व्यवस्थापन, स्वास्थ्य-निर्णय, सामाजिकदायित्वेषु सक्रियतां च प्रादुर्भावयिष्यति।
नोडल अधिकारी अवदत् यत् स्त्रियाः प्रति अपराधाः निरोधाय कड़े कानूनी उपायः अयं चरणे समाविष्टः। प्रत्येक-जिलायाम् विशेष-निगरानी तथा फास्ट-ट्रैक् कोर्ट् सक्रियाः। अपराधिणः शीघ्र दण्डं प्राप्नुवन्ति। पुलिस प्रशासनं निर्देशितम्—स्त्री-संबंधि मामलानि प्राथमिकतया समाधानं क्रियन्ताम्। सरकारस्य स्पष्टं सन्देशः यत् स्त्रियों की गरिमा अधिकारेषु अपि सहमता न।
मुख्यमन्त्रिणो योगिनः आदित्यनाथस्य अभिप्रायानुसार मिशन शक्ति केवलं अभियानम् न, किन्तु स्त्री-सुरक्षा-सशक्तीकरणाय सरकारस्य प्रतिबद्धतायाः प्रतीकं अस्ति। सुरक्षा, शिक्षा, स्वास्थ्य, रोजगार च स्तम्भेषु आधारितः एषः उपक्रमः उत्तरप्रदेशस्य स्त्र्यः आत्मनिर्भराः सशक्ताः च कर्तुं दृढप्रयासः इव सिद्धः।
हिन्दुस्थान समाचार