Enter your Email Address to subscribe to our newsletters
गुवहाटी, 23 सितम्बरमासः (हि.स.)। असमप्रदेशस्य प्रसिद्धः गायकः, नटः, कोटिशः जनानां हृदयेषु राज्यं कृतवान् जुबीनगर्गस्य शवपरीक्षणं मङ्गलवासरे प्रातः गुहाटीवैद्यकीयमहाविद्यालये (जीएमसीएच) सम्पन्नम्। अद्य राजकीयसम्मानयुक्तः तस्य दाहसंस्कारः भविष्यति। राज्यसर्वकारः संगीतजगतः महानुभावस्य अन्त्ययात्रायाः कृते सज्जा आसीत्, तस्मिन् एव समये चिकित्सालये सरुसजायिक्रीडाङ्गणे च प्रचुरः जनसमूहः दृश्यताम्।
जीएमसीएच, प्राग्ज्योतिषपुरवैद्यकीयमहाविद्यालयं, एआइएम्एस इत्येतत् त्रिषु संस्थासु 4 विशेषज्ञचिकित्सकाः विशेषचिकित्सासमितिं कृत्वा कटकक्षेपेण शवपरीक्षणं कृतवन्तः। राज्यजनपदप्रशासनयोः वरिष्ठाधिकारीभिः सह असमआरक्षकस्य अग्रणी-अधिकारीणः, स्वास्थ्यविभागस्य प्रतिनिधयश्च चिकित्सालये प्रक्रियायाः निरीक्षणं कृतवन्तः।
एक्स-रे परीक्षणादीनि सर्वाणि चिकित्सीयविधीनि सम्पन्नानि। ततः परं गर्गस्य पार्थिवशरीरं विशेषरूपेण सज्जीकृतवाहनेन सरुसजायिक्रीडाङ्गणं प्रति नीयते। तस्मात् सोनपुरं प्रति अन्त्ययात्रा आरभ्यते, यत्र बन्धुवर्गस्य कृते शवयात्रायां सम्मिलितुं यथोचितव्यवस्था कृता।
विदितं यत् 19 सितम्बरदिवसे सिंगापुरे जुबीनगर्गः निधनं गतः। तत्रैव शवपरीक्षणं जातम्। किन्तु असमसर्वकारेण पुनः शवपरीक्षणं करणीयमिति निर्णयः कृतः। मुख्यमन्त्री डॉ. हिमन्तबिस्वसरमा सोमवासरे पुनः शवपरीक्षणं करणीयमिति घोषयामास। सः गर्गस्य निधनविषये प्रासङ्गिकज्ञानं यत्र कस्यचित् आस्ते, सः प्रत्यक्षं सीआइडीं सम्पर्कयतु इति आग्रहं कृतवान्। असत्याः दावाः येऽपि सामाजिकमाध्यमेषु प्रसार्यन्ते, तेषां विरुद्धं शासनक्रिया भविष्यतीति च उक्तवान्।
सुप्रसिद्धस्य गायकस्य दाहसंस्कारसमये केन्द्रीय मन्त्री किरेन रिजिजू प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रतिनिधिरूपेण उपस्थास्यति। असमविधानसभाध्यक्षः, विपक्षनेता, असमसाहित्यसभाया प्रतिनिधयः, अखिलअसमछात्रसंघस्य सदस्याः, पूर्वमुख्यमन्त्री सर्बानन्दसोनोंवालः च अपि सन्निहिताः भविष्यन्ति।
सुचारुव्यवस्थायै मङ्गलवासरे सायं 4 वादनपर्यन्तं यानानां गमनागमनम् आयोजनस्थले निषिद्धं भविष्यति। नागरिकानां कृते श्रद्धाञ्जलिं दातुं प्रमुखमार्गेषु पङ्क्तिषु स्थितुं अनुमतिः दत्ता।
मुख्यमन्त्री मङ्गलवासरे अपराह्णे 2 वादनात् अनन्तरं पण्यालयानां पिधानं, सार्वजनिकक्लेशः च न करणीय इति दृढां चेतावनीं दत्तवान्। अधिकारीणां हस्तोद्भूतानि हालस्य अशान्त्याः चलचित्रसाक्ष्याणि संगृहीतानि, नियमभङ्गिनां विरुद्धं शासनक्रियाः करिष्यन्ति। ज़ू-रोड-फार्मसी इत्यस्मिन् घटनासु येऽपि सम्मिलिताः, तेऽपि तत्र गण्यन्ते।
दाहसंस्कारानन्तरं तत्क्षणात् गर्गस्य अस्थयः तस्य बन्धुसदस्येभ्यः प्रदास्यन्ते। एवम् असमप्रदेशस्य प्रियतमः सांस्कृतिकदूतः राज्यस्य राजकीयविदायया सम्पूर्णं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता