संप्रति जीएसटी-परिष्काराणां प्रथमदिनेन एव, वाहनानाम् आवमूल्येन विक्रयः सर्वान् अभिलेखान् भङ्गितवान्— संबितपात्रा
नवदेहली, 23 सितंबरमासः (हि.स.)। भारतीय-जनता-पक्षेण उक्तम्— जीएसटी-परिष्कारस्य प्रथमदिनं एव औषधीनां तथा वाहनानां मूल्येषु महत् अवमूल्यं जातम्, यतः विक्रयः सर्वान् अभिलेखान् भङ्गितवान्। जीएसटी-परिष्कारैः सामान्यजनानां औषधीनां क्रयात् वाहनानां पर्यन्तं
भाजपा प्रवक्ता डॉ. संबित पात्रा


नवदेहली, 23 सितंबरमासः (हि.स.)। भारतीय-जनता-पक्षेण उक्तम्— जीएसटी-परिष्कारस्य प्रथमदिनं एव औषधीनां तथा वाहनानां मूल्येषु महत् अवमूल्यं जातम्, यतः विक्रयः सर्वान् अभिलेखान् भङ्गितवान्। जीएसटी-परिष्कारैः सामान्यजनानां औषधीनां क्रयात् वाहनानां पर्यन्तं महती राहत् प्रापिता। रक्तचाप-मधुमेह-औषधीनां क्रेतृभ्यः ३००–५०० रूप्यकाणां रक्षणं प्राप्तम्। क्यान्सरादीनि गम्भीररोगाणि भुक्त्वा रोगिभ्यः अपि औषधीनां मूल्य-अवमूल्येन सुलभाता लभ्यते। भाजपा उक्तवती— औषधीनां बीमा-मूल्यानि लगभग सर्वेषु क्षेत्रेषु ह्रासितानि।

मंगलवासरे भाजपा-मुख्यालये आयोजिते पत्रकारवार्तायां सांसदः तथा राष्ट्रीय-प्रवक्ता डॉ. संबितपात्रेण उक्तम्— देशे नवरात्र-दुर्गापूजा समये उत्सव-वातावरणम् अस्ति, किन्तु जीएसटी-अवमूल्येन उत्साहः बहुगुणितः अभवत्। सर्वेषु क्षेत्रेषु जनानां राहतिः लब्धा। वाहनक्षेत्रे अपि अभूतपूर्व विक्रय-उत्कर्षः दृष्टः। मारुति-सुज़ुकी स्व-३५ वर्षीयं विक्रय-अभिलेखं भङ्गितवान्, ह्युंडई पञ्चवर्षीयम् अभिलेखं उल्लङ्घितवान्। परिष्कारस्य प्रथमदिनं ८०,००० तः अधिकानि पृच्छा अभिलेखानि जातानि, २५,००० तः अधिकानि मारुति-काराः ग्राहकेभ्यः प्रदत्ताः। डीलरशिप् अर्द्धरात्र्याः पर्यन्तं खुलिताः। शीघ्रं कार-डिलीवरी ३०,००० पर्यन्तं गन्तुं शक्यते। केवलं प्रथमदिनं ७५,००० आरक्षणम् अभिलेखिता। मारुति-कई वैरियेन्ट्स् मध्ये स्टॉक समाप्तिः संभाव्यते। महिन्द्रा तथा अन्य कंपन्यः अपि ग्राहकेषु विशेष-उत्साहं दृष्टवन्तः।

डॉ. संबित् पात्रेण उक्तं— भाजपा तथा एनडीए-मन्त्रिणः प्राक्‌काले आपणेषु आपनिकैः ग्राहकैः च मिलित्वा महती सकारात्मक-प्रतिक्रिया प्राप्तवती। वाहन-विक्रयस्य उत्थानं अभूतपूर्वम्। मारुति-सुज़ुकी ३५ वर्षीयं विक्रय-अभिलेखं भङ्गितवती, ह्युंडई पञ्चवर्षीयं अभिलेखम् उल्लङ्घितवती। नवरात्रि-आरम्भः जीएसटी-परिष्कारैः अतीव अद्भुतम् अभवत्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता