Enter your Email Address to subscribe to our newsletters
काठमांडूः, 23 सितंबरमासः (हि.स.)।
नेपालीकांग्रेसस्य अध्यक्षः तथा पूर्वप्रधानमन्त्री शेरबहादुर देउवा इत्यस्य पदात् अपहरणाय विशेषसभां आह्वायितुम् पार्टीमध्ये हस्ताक्षराभियानम् आरब्धम्।
नेपालीकांग्रेसस्य द्वयोः महासचिवयोः, गगनथापा च विश्वप्रकाशशर्मा च नेतृत्वे एषः हस्ताक्षराभियानं सम्पद्यते। तत् कृते महामन्त्री थापायाः सामाजिकमाध्यमेषु भिडियोसन्देशः प्रकाशितः, यस्मिन् पुरातनं नेतृत्वं परित्यज्य पार्टीविशेषसभायां नवीननेतृत्वस्य चयनाय आह्वानं कृतम्।
पक्षनेता गुरुराजघिमिरेण कथितम् – अद्यतनं पर्यन्तं १०९ केन्द्रीयसदस्याः तथा महाधिवेशनप्रतिनिधयः तस्मिन हस्ताक्षरं कृतवन्तः।
नेपालीकांग्रेसदलस्य विधानस्य अनुसारं, विशेषसभां आह्वातुं निर्णयः केन्द्रीयसमितेः कर्तुं शक्यते, अथवा ४० प्रतिशतप्रतिनिधीनां हस्ताक्षराणि आवश्यकानि। यदि वर्तमानकेन्द्रीयकार्यकारिणीसमितिः तद्वश्यकं मन्यते, अथवा केन्द्रीयमहाधिवेशनस्य ४० प्रतिशतसदस्याः केन्द्राय लिखितं अनुरोधं विशेषकारणं समर्प्य विशेषसभायाः आह्वानाय प्रस्तुतं कुर्वन्ति, तर्हि अनुरोधस्य त्रिमासान्ते विशेषसभां आह्वातुं शक्यते।
अन्यतः, शेरबहादुरदेउवायाः पत्नी आरजू देउवा पार्टीकस्य वरिष्ठनेतृणां कञ्चित् नेता: सम्पर्क्य एषः हस्ताक्षराभियानं निरोधयितुं याचना कृतवती। सैनिकाः अस्पतालमध्ये उपचारं प्राप्यते, देउवायाः तर्हि पूर्वउपाध्यक्षः वरिष्ठनेता गोपालनश्रेष्ठः उक्तवान् – यदा पार्टीअध्यक्षः चिकित्सालये जीवनमरणसङ्घर्षं कुर्वन्ति, तदा तेषां पदत्यागाय हस्ताक्षराभियानं कुर्वन् पार्टीकर्मचारिणां समर्थकाणां च मनसि विपरीतसंदेशः प्रदास्यते।
---------------
हिन्दुस्थान समाचार