वायु सेना प्रमुख एयर चीफ मार्शल एपी सिंहः युद्ध विमाने मिग-21 संख्यकेऽकरोत्  उड्डयनम्
- रिहर्सले मिग-21, जगुआर सूर्यकिरण एयरोबेटिक्सदलं च उत्तमतया अडयेताम्। नवदिल्ली, 24 सितंबरमासः (हि.स.)।भारतीयवायुसैनायाः प्रमुखः एयर-चीफ्-मार्शल् ए.पी.सिंहः बुधवारदिने द्विषष्टिवर्षपर्यन्तं राष्ट्रसेवा-कृतं लडाकुविमानं मिग्–२१ नामकं “बादल्-समूह-रूपे
वायु सेना प्रमुख एयर चीफ मार्शल एपी सिंह


- रिहर्सले मिग-21, जगुआर सूर्यकिरण एयरोबेटिक्सदलं च उत्तमतया अडयेताम्।

नवदिल्ली, 24 सितंबरमासः (हि.स.)।भारतीयवायुसैनायाः प्रमुखः एयर-चीफ्-मार्शल् ए.पी.सिंहः बुधवारदिने द्विषष्टिवर्षपर्यन्तं राष्ट्रसेवा-कृतं लडाकुविमानं मिग्–२१ नामकं “बादल्-समूह-रूपेण” उड्डयनं कृतवान्। निवृत्तिपूर्वं पूर्णवेषाभ्यासे चण्डीगढ़-वायुसैनास्थाने फ्लाय्-पास्ट्-समारोहस्य भागं स्वीकृत्य मिग्–२१ विमानम् आकाशे स्वौजस्यं प्रदर्शितवान्। अस्मिन् अभ्यासे मिग्–२१, जगुआर्, सूर्यकिरण-एयरोबेटिक्स्-समूहः च अतिशयमनोहरं फ्लाय्-पास्ट् अकुर्वन्।

लडाकुविमानस्य मिग्–२१ निवृत्त्या सह भारतीयवायुसैनायाः एकस्य युगस्य समापनं जातम्। २६ सितम्बरदिनाङ्के चण्डीगढ़-वायुसैनास्थाने विशेषसमारेहे वायुसैनाप्रमुखः एयर-चीफ्-मार्शल् ए.पी.सिंहः, रक्षामन्त्री राजनाथसिंहाय लॉग्-बुक् (फॉर्म्–७००) समर्प्य मिग्-समूहस्य युगं समाप्तं करिष्यतः। बुधवारकृतः पूर्णवेषाभ्यासः तस्मिन् २६ सितम्बरस्य विदायि-समारोहाय आसीत्।

अस्मिन् अभ्यासे मिग्–२१, जगुआर्, सूर्यकिरण-एयरोबेटिक्स्-समूहः च आकाशे भव्यं दर्शनं दत्तवन्तः। तत्र पूर्वसैनिकाः, तेषां परिवाराः, आमन्त्रिताः अतिथयः च संमिलिताः। वायुसैनाप्रमुखेन ए.पी.सिंहेन “बादल्” तथा “पैन्थर्”-समूहयोः रूपेण उड्डयनं कृत्वा मिग्–२१ विमानस्य शक्तिः प्रदर्शिता।

एयर-चीफस्य अस्मिन् उड्डयनेन स्पष्टं सन्देशः दत्तः यत् एषः विमानः अद्यापि संग्रामाय सज्जः अस्ति। अभ्यासकाले मिग्–२१ तथा जगुआर्-विमानयोः मध्ये “डॉग्-फाइट्” नामकं हवाईयुद्धं अपि दर्शितम्। तत्र जगुआर् विमानेन आक्रान्तुरूपेण प्रदर्शनं कृतम्, मिग्–२१ तु रक्षणकर्तुरूपेण। एषः प्रदर्शनः २०१९ तमे वर्षे बालाकोट्-आक्रमणानन्तरं विंग्-कमाण्डर् अभिनन्दनवर्थमानस्य वीर्यम् अपि स्मारितवान्, यस्मिन् काले तेन एतेनैव विमानेन पाकिस्तानी F-16 विमानं निपातितम्। तदा तस्य मिग्–२१ अपि निपातितम्, तेन सः पाकिस्तानीयसेनया बन्धीकृतः, किन्तु राजनैतिकदबावात् अल्पदिनानन्तरं मुक्तः।

प्रधानसमारोहः २६ सितम्बरदिने भविष्यति, तस्मिन् काले मिग्–२१ विमानं जलतोप-नमस्कारं प्राप्स्यति, यः मिग्-समूहस्य अन्तिमः समापनचिह्नं भविष्यति। तस्मिन्नेव दिने मिग्–२१-सम्मानाय विशेषः “डे-कवर्” अपि प्रकाशितः भविष्यति।

मिग्–२१ निवृत्तेः अनन्तरं वायुसैनायाः लडाकुविमानानां २९ स्क्वाड्रन्स् एव शेषाः भविष्यन्ति, यदा तु आवश्यकता ४२ अस्ति। अतः नूतनानि स्वदेशी-विमानानि—एल्.सी.ए. तेजस् Mk–1 तथा Mk–2—समावेश्य अस्याः न्यूनतायाः पूर्तिः भविष्यति। एते स्वदेशीविमानानि मिग्–२१ स्थानं ग्रहित्वा वायुसैनां सबलां करिष्यन्ति।मिग्–२१ निवृत्त्या सह रूसी-विमानानाम् एकस्य युगस्य अन्त्यं खलु जातं, तथापि तस्य विरासत् (परम्परा) सर्वदा जीविष्यति।

------------------------------

हिन्दुस्थान समाचार