अर्थव्यवस्था-उपभोक्तावाद-पर्यावरणविषयेषु दीनदयालजी इत्यस्य मतदर्शनम्
पंकजजगन्नाथजयसवालः आर्थिकप्रणालीनां सुखशान्त्याः च मध्ये गहनः सम्बन्धः अस्ति। उपभोक्तावादप्रधानायां लोकेऽस्मिन् एषा चिन्ता न्याय्यैव भवति यत् किमिदानीं वर्तमानम् आर्थिकप्रणाली, या अस्माकं विशालपार्श्वे विनिर्माणस्य उपयोगेन सन्निहिता अस्ति, सर्वेषां
पंकज जगन्नाथ जयस्वाल


पंकजजगन्नाथजयसवालः

आर्थिकप्रणालीनां सुखशान्त्याः च मध्ये गहनः सम्बन्धः अस्ति। उपभोक्तावादप्रधानायां लोकेऽस्मिन् एषा चिन्ता न्याय्यैव भवति यत् किमिदानीं वर्तमानम् आर्थिकप्रणाली, या अस्माकं विशालपार्श्वे विनिर्माणस्य उपयोगेन सन्निहिता अस्ति, सर्वेषां मनुष्याणां सुखं प्रदातुं समर्था वा? अस्य परिणामरूपेण अनेकाः समस्याः उत्पन्नाः, यस्मिन् विश्वस्य प्राकृतिकसंसाधनानाम् असंतुलितं दोहनं अपि समाविष्टम्। अतः पर्यावरणीय-सामाजिक-स्थैर्यं प्राप्तुं आर्थिकप्रणालीनाम् परिष्कारः करणीयः।

भारतस्य सन्दर्भे एतत् आवश्यकं यत् 21तम्यां शताब्द्यां आर्थिकसामाजिकप्रगतये अवधारणां पुनर्जीवयितुं प्राचीनसाहित्यस्य पुनरावलोकनं क्रियताम्, न तु पाश्चात्य-आर्थिकविचारानाम् यथा वाणिज्यवादस्य अनुसरणम्। भारतस्य वा मानवतायाः कृते विकल्परूपः आर्थिकसिद्धान्तः आवश्यको भवेत्, यतोऽर्थात् पूँजीवादे, साम्यवादे अन्येषु च सिद्धान्तेषु सामाजिकनिर्वाहस्य विषये ये धारणाः निहिताः, ताः सम्भवतः पूर्णसुख-शान्तये अपर्याप्ताः। भारतस्य वैश्विकसमाजस्य च कृते वर्तमानपाश्चात्य-आर्थिकसिद्धान्तैः प्रदत्ता आर्थिकनीतिः अपेक्षया उत्तमा नीतिः आवश्यकाऽस्ति।

आर्थिकव्यवस्था का नामकं तु प्रजाजनानाम् अस्तित्वविकासयोः सह राष्ट्रस्य सुरक्षाविकासयोः कृते आवश्यकं सर्वं मूलभूतवस्तूनाम् उत्पादनं करणीयम्। न्यूनतमावश्यकतानां पूर्तेः अनन्तरं विवादः प्रवर्तते यत् किं अधिकधन-सुखार्थं अधिकम् उत्पादनम् आवश्यकं वा? पाश्चात्यदेशाः मन्यन्ते यत् मनुष्यस्य मागणाः आवश्यकताः च व्यवस्थितरीत्या निरन्तरं च वर्धयितुं यदि वाञ्छनीयं नास्ति तर्हि अत्यावश्यकं एव। एषु परिस्थितिषु कोऽपि उपरि सीमा नास्ति। सामान्यम् इच्छाः वाञ्छितपरिणामलाभस्य प्रयत्नात् पूर्वमेव भवन्ति। जनाः तासां वस्तूनां वाञ्छायाः उपयोगाय च प्रेर्यन्ते ये पूर्वमेव उत्पादिताः अथवा उत्पाद्यमानाः। मागणां पूर्त्यर्थम् उत्पादनस्य करणं स्थाने वस्तूनाम् अर्थे आपणस्य अन्वेषणे एव ध्यानं केन्द्रितम्। मागणां सृजितुं व्यवस्थितप्रयत्नाः क्रियन्ते। एषः पाश्चात्य-आर्थिकप्रणाल्याः विशिष्टलक्षणं जातम्। पूर्वम् उत्पादनं मागणानुसारं भवति स्म, अधुना तु मागणा उत्पादनानुसारं भवति। यदि यत् किंचित् उत्पादितं तत् नोपभुज्यते, तर्हि 1930-32 कालवत् मंदी आगच्छेत्। तस्मिन् काले वस्तूनाम् अधिक्यमासीत्, किन्तु मागणा नासीत्। कारखानानि पिहितानि । दिवालियापनं बेरोजगारी च व्याप्य आसीताम्। अतः अद्यतनकाले आवश्यकं यत् यत् उत्पादितं तत् उपभुज्यताम्।

पर्यावरण-विनाशकारी उपभोक्तावादः-

उपभोक्तावादः अस्मिन् अर्थे यत् वस्तूनि उपभोक्तॄणां मूलभूतावश्यकतानुरूपेण निर्मीयन्ते, पूर्णतया सराहनीयः। मुक्ते अर्थव्यवस्थायाम्, पूँजी उपलब्धा भवति, उत्पादनोपकरणानि व्यस्तानि करणीयानि। परिणामरूपेण, विशालमात्रायाम् विविधानां उत्पादानां उत्पादनाय प्रोत्साहनं लभ्यते। विज्ञापनानां विपणनयोजनानां च माध्यमेन उपभोक्तारः अधिकाधिकं वस्तूनि क्रेतुं लुभ्यन्ते। जनाः स्वावश्यकतायाः अधिकं क्रयन्ते। आवश्यकताः सुखसुविधासु परिवर्तिताः, ताः पुनः विलासितायाम् परिवर्तिताः। आवश्यकताः-सुखसुविधाः-विलासिता इत्येतयोः मध्ये सीमाः निश्चितुं दुष्करं भवति। एषः आर्थिकढाँचा अधुना केवलं उपभोगस्य विषये न, अपि तु स्पष्टतया विनाशस्य दिशायामेव गच्छति। पुरातनं त्यज्यताम्, नूतनं क्रीयताम् इत्येव प्रवृत्तिः। जनानाम् आवश्यकतानाम् मागणायाश्च पूर्तेः स्थाने आधुनिक-अर्थशास्त्रे नूतनमागणासृजनं प्रयत्न्यते। यदि वयं न चिंतयाम यत् अस्माकं प्राकृतिकसंसाधनानाम् सीमितमात्रा अस्ति, तथापि प्रकृतौ संतुलनस्य प्रश्नः स्थित एव।

प्रकृतेः विविधानां तत्त्वानां मध्ये चक्रीयः अन्तःक्रियाः भवन्ति। यदि परस्पर-सहाय्यं प्रददतः त्रयः दण्डाः मध्ये एकः अपास्यते, तर्हि अन्यौ द्वौ स्वयमेव पततः। वर्तमानाः आर्थिक-विनिर्माणप्रणाल्यः प्राकृतिक-संतुलनं शीघ्रं विक्षिपन्ति। एकस्मिन् पार्श्वे वर्धमानावश्यकतानां पूर्त्यर्थं नूतनवस्तूनां विकासः क्रियते, अन्यस्मिन् पार्श्वे प्रतिदिनं नूतनाः चुनौतयः प्रादुर् भवन्ति, या मानवतायाः अस्तित्वायै एव खतरा भवन्ति। उपलब्धानां प्राकृतिकसंसाधनानां तावत् प्रतिशतपर्यन्तं उपयोगः करणीयः यावत् प्रकृतिः शीघ्रतया पूर्तिं कर्तुं समर्था। यदा फलानि जायन्ते, तदा वृक्षाय लाभः भवति। किन्तु, फसलं वर्धयितुं रासायनिक-खाद्यः उपयुज्यते, येन भूमिः अनुपजाया भवति। अस्य प्रभावेन अमेरिका-देशे लक्षान्यधिकार-एकर-भूमिः बंजरभूता। एषः विनाशकारी-नृत्यः कदा पर्यन्तं प्रवर्तिष्यते?

मूल्य-संवर्धनम्

‘मूल्य-संवर्धनम्’ कस्यापि आर्थिकव्यवस्थायाः एकः महत्वपूर्णः शब्दः। कॉर्नफ्लेक्सस्य प्लास्टिकेन पूर्णे पात्रे कृते एकः सुन्दर-वर्णीयपेटिका तस्य मूल्यं वर्धयति। शर्करायुक्ताः सूपिष्टकानि मूल्यसंवर्धितः उत्पादः। ‘मूल्य-संवर्धनस्य’ चाहायाम्, वयं रेडी-हाउस, यानानि, शय्यावरणानि, अधिकांशं दैनिकावश्यकतानां मूल्यानि वर्धयामः। यदि कस्यचित् व्यक्तेः समीपे ‘मूल्य-संवर्धनाय’ उपयोगी कौशलं नास्ति, तर्हि तस्य आयः न वर्धते।

दीनदयालजी स्वव्याख्याने ‘मूल्यस्य’ घटनां वर्णितवन्तः। “यदि एषः मानवीयः लक्ष्यः आर्थिकव्यवस्थां प्रेरयति, तर्हि आर्थिकविषयेषु अस्माकं चिन्तनं पूर्णतया परिवर्तिष्यते। पाश्चात्य-आर्थिकव्यवस्थासु, पूँजीवादीषु वा समाजवादीषु वा, ‘मूल्य’ एव सर्वाधिकं महत्वपूर्णं केन्द्रीयं च अवधारणम्। सर्वे आर्थिकसिद्धान्ताः ‘मूल्ये’ एव परिभ्रमन्ति। अर्थशास्त्रिणः दृष्ट्या ‘मूल्यस्य’ परीक्षणं अत्यन्तं महत्वपूर्णं भवेत्, किन्तु ये सामाजिकदर्शनाः पूर्णतया ‘मूल्ये’ एव केन्द्रिताः, ते अधिकं अपूर्णाः, अमानवीयाः, किञ्चित् अनैतिकाश्च भवन्ति।

अद्यतनप्रचलिता लोकोक्तिः ‘स्वीयं रोटिकं स्वयमेव उपार्जयितव्यम्’ इति परिगण्यताम्। सामान्यातः साम्यवादी एतत् नारेण उपयोगं कुर्वन्ति, किन्तु पूँजीपतयः अपि अस्मात् मौलिकतया असहमतम् न भवन्ति। यदि तेषां मध्ये कोऽपि भेदः अस्ति तर्हि सः केवलं अस्मिन् सन्दर्भे अस्ति यः कः उपार्जयति, कियत् च। पूँजीपति पूँजीं उद्यमशीलतां च उत्पादनस्य प्रमुखघटकौ मन्यन्ते, अतः ते मन्यन्ते यत् ते लाभस्य महतः अंशस्य हकदाराः। अन्यस्मिन् पार्श्वे, साम्यवादी मन्यन्ते यत् श्रम एव उत्पादनस्य एकमात्रः कारकः। परिणामतः, ते श्रमिकेभ्यः उत्पादनस्य महत्त्वपूर्णं अंशं दातुम् इच्छन्ति। “एतेषु कश्चनापि विचारः न यथार्थः, संकुचितमनोवृत्तेः च प्रदर्शनम् अस्ति।”

आर्थिकसामाजिकसूचकाङ्केषु कार्यस्य आवश्यकता

व्यापकतया प्रयुक्ताः पश्चिमदेशीयाः आर्थिकप्रारूपानि सामाजिकरोगसूचकाङ्केषु पर्यावरणीयलक्षणेषु च ये प्रभावाः सन्ति तेषां गहनं मूल्याङ्कनम् आवश्यकं भवति। अस्य तथ्यस्य अपि परिहारे, यत् अधिकांशेषु राष्ट्रेषु राष्ट्रीयसंपत् वर्धते, अर्थशास्त्रज्ञैः बुद्धिजीवीभिः च एतत् अवगन्तव्यम्—कस्मात् कालानुसारं हर्षः, शान्तिः, शारीरिकं मानसिकं च सामाजिकं स्वास्थ्यं इति सामाजिकरोगसूचकाङ्काः पर्यावरणकारणानि च ह्रासं यान्ति, स्वास्थ्यसम्बद्धाः समस्याः प्रायः सर्वेषां कुलानां प्रति प्रभाविताः भवन्ति, हर्षश्च शान्तिश्च दुःस्वप्नरूपेण कल्पनारूपेण च परिणताः भवन्ति। सम्भावितकारणानि किम्? सामाजिकसूचकाङ्कान् उन्नतिं प्रति तेषां प्रभावी समाधानं कथं साध्यं भवेत्?

जीवनस्य परमः लक्ष्यः हर्षः शान्तिश्च। यत् कुर्मः तत् सर्वं हर्षशान्त्यर्थं कुर्मः। तथापि, जीडीपी, जीएनपी, भुगतानक्षमता, भुगतानसंतुलनम् इत्यादिषु समृद्धिं वदमानानाम् अपि विकसितदेशानां स्थितिः दूषिता जाता। विश्वं शनैः-शनैः अर्थव्यवस्थायाः प्राचीनां हिन्दुधारणाम् अवगच्छति या भौतिकसामाजिकयोः सूचकाङ्कयोः प्रति केन्द्रिता।

राष्ट्रीयसंपत्स्य वर्धनाय प्रयुक्ताः रणनीतयः गहनं परीक्ष्याः यथा एतत् बोधयितुं शक्येत—कथं नकारात्मकाः सामाजिकरोगसूचकाङ्काः तान् वर्धयन्ति। मद्यपानस्य, तम्बाकूप्रयोगस्य, नशापदार्थसेवनस्य च शीघ्रं वर्धनं, सह रासायनिकरीत्या संसंस्कृताः खाद्यानि, प्रतिराष्ट्रं राष्ट्रीयसंपदेः वर्धने योगदानं कुर्वन्ति। तथापि, आर्थिकमॉडलस्य पुनर्विचाराय सामाजिकविकृतिसूचकाङ्कानाम् पर्यावरणे च ये हानिकारकाः प्रभावाः, तेषु ध्यानं आवश्यकम्।

प्रत्येकवर्षम्, नशापदार्थानां दुरुपयोगः विश्वव्यापिनि जनस्वास्थ्ये सुरक्षायां च महतीं हानिं करोति, येन अनेकानां समाजानां शान्तिपूर्णः विकासः सुचारुरचना च संकटं यान्ति। नशापदार्थप्रयोगस्य आर्थिकलागताः बोधनीयाः यथा तान् न्यूनयन्त्याः रणनीत्यः निर्मीयेरन्। अस्य तथ्यस्य अपि परिहारे, यत् राष्ट्रीयायं उत्पाद्य अर्थव्यवस्थां सुधारयति, तथापि नशालिप्तिः स्वास्थ्ये, सार्वजनिकसुरक्षायाम्, अपराधे, उत्पादकतायाम्, शासनव्यवस्थायाम् च पञ्चसु मुख्येषु क्षेत्रेषु गहनं प्रभावं करोति।

अतः, अस्माभिः “हिन्दुब्रह्माण्डविज्ञानम्” “न्यूटोनियनब्रह्माण्डविज्ञानम्” च मध्ये भेदः करणीयः। हिन्दुदर्शनस्य “सर्वम् एकम्” इति तत्त्वानुसारं समाजः एकं शरीरं, व्यक्तयः तस्याङ्गानि। तस्मात् सर्वे परस्परं, समाजं, पर्यावरणं च प्रति हर्षकल्याणप्राप्तये दृढसंबन्धैः सहकार्यं कुर्वन्तु। अपरपक्षे, पश्चिमीमानसिकता एषं तर्कं करोति—“अहं ब्रह्माण्डस्य केन्द्रम्। केवलं स्वस्य सुखं प्रापणीयम्।” इत्यपि यदि तस्य अर्थः अन्येषां शोषणं स्यात्। अन्ये बाजारवस्तुसमानाः। एषा विचारधारा सामाजिकसूचकाङ्कान् पर्यावरणं च प्रभावितवती। सर्वेषां कृते तस्य मूल्यं केवलं मौद्रिकं न, किन्तु समाजचेतना अपि क्षीणा जाता।

एकः जापानदेशीयः अर्थशास्त्रज्ञः श्रौरनामकः “नवराष्ट्रीयकल्याणम्” वा “नवआर्थिककल्याणम्” इत्याख्यं नूतनम् आर्थिकमॉडलं निर्मितवान्, यः स्पष्टतया अनुशंस्ति यत् वास्तविकं शुद्धं राष्ट्रीयमूल्यं गणयितुं, राष्ट्रीयसंपतेः सामाजिकपर्यावरणीयहानिकारकसूचकाङ्कानाम् लागतः अपाकर्तव्या। हिन्दुआर्थिकव्यवस्था अपि अस्मिन् एव दार्शनिके विश्वासं करोति—भौतिकाध्यात्मिकयोः उत्थाने, यः अद्यावश्यकः अस्ति।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani