Enter your Email Address to subscribe to our newsletters
दुबईनगरम्, 23 सितम्बरमासः (हि.स.)। एशियाकप् 2025-स्य सुपर-4 स्पर्धायाम् पाकिस्तानदेशेन श्रीलङ्कादेशं 5 विकेट्स्भ्यां पराज्य फाइनलप्रतियोगितायाः स्वस्य सम्भावनां जीवितां रखितम्।
नीच-स्कोरयुक्ते क्रीडायाम् श्रीलङ्कादेशेन प्रथमेण क्रीडित्वा 133 अङ्काः प्राप्ताः। तेन प्रत्युत्तररूपेण पाकिस्तानदेशेन 12 गोलकानि अवशिष्टानि सन्ति स्म, तस्मिन् लक्ष्यं प्राप्तम्।
श्रीलङ्कादेशात् प्राप्तं 134-अङ्कानां लक्ष्यं प्राप्तुं उत्थितं पाकिस्तानदले साहिबजादा फरहान् च फखर जमान् च उत्तमं आरम्भं प्रदत्तवन्तौ, ये उभौ 45अङ्कान् योजयामासुः। किन्तु महीश् तीक्ष्णेन अनुवर्ती द्वयोः गोलकैः उभयोः सलामी बल्लेबाजयोः विकेट्स् प्राप्तवन्तः, यस्मात् श्रीलङ्कादेशस्य प्रतिक्रीडा पुनः आरब्धा। ततः सैम् अयूब् सलमान् आगाः च शीघ्रं आउट् अभवन्।
एकस्मिन् समये पाकिस्तानदेशेन 12 रनस्य मध्ये 4 विकेट्स् नष्टाः। अस्मिन कठिनस्थितौ मोहम्मद हारिसेन 13-रनस्य महत्वपूर्णं पारी क्रीडिता। ततः हुसैन् तलत् मोहम्मद् नवाज् च मोर्चां धारयित्वा 58-रनस्य नाबाद-साझेदारीकृत्य पाकिस्तानदेशं विजयाय नयितवन्तः। उभौ बल्लेबाजौ 32-32अङ्कान् कृत्वा अविजितौ अभवन्।
श्रीलङ्कादेशात् वनिंदु हसरंगा महीश् तीक्ष्णा च द्वयोः- द्वयोः विकेट्स् प्राप्य सफलाः, दुष्मंथ् चमीरा एकं विकेट् प्राप्तवान्।
पूर्वमेव टॉस् हार्य बल्लेबाजी आरभ्य श्रीलङ्कादेशस्य प्रारम्भः अतीव दुर्बलः अभवत्, द्वितीयगोलकं एव कुसल् मेंडिस् बिना खाता खोले आउट् अभवन्। ततः पथुम् निशंकः अपि 8-अङ्कान्कृत्वा गतः। सम्पूर्ण दलस्य एव स्थिति तादृशी अभवत्।
श्रीलङ्कादेशात् कामिंदु मेंडिसेन 50-अङ्कस्य संघर्षपूर्णं पारी क्रीडिता। कप्तानः चरिथ् असलंका 20 रनः, चमिका करुणारत्ने 17 रनः, कुसल् परेला वनिंदु हसरंगा च 15-15 अङ्कान् योजितवन्तः।
पाकिस्तानदेशात् शाहीन् शाह् आफरिदी 3 विकेट्स् प्राप्तवन्तः, हरीश् राऊफ् हुसैन् तलत् च द्वयोः- द्वयोः विकेट्स् प्राप्तम्। अबरार् अहमद् एकं विकेट् प्राप्तवान्।
अनेन विजयेन पाकिस्तानदेशस्य मुख्यप्रतियोगितायां प्रवेशस्य सम्भावना स्थिरा। अन्यपक्षे, श्रीलङ्कादेशेन सुपर-4 चरणे द्वितीयं पराजयः अनुभूतः, यस्मात् तस्य फाइनल्-प्रतियोगितायां प्रवेशपथः प्रायः अवरुद्धः।
इदानीं क्रिकेट्-प्रशंसकाः भारतपाकिस्तानयोः संभाव्यं तृतीयं संघर्षं प्रतीक्षां कुर्वन्ति, यावत् भारत् फाइनल्-प्रतियोगितायाम् प्रवेशं कर्तुं शक्नोति तथा पाकिस्तानदेशः बांग्लादेशं जयति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani