मां धारी देवी मंदिरं त्रिषु रूपेषु ददाति दर्शनम्
पौड़ीगढ़वालम्, 24 सितंबरमासः (हि.स.)। मण्डलमुख्यालयात् पौडीनगरात् तेर किलोमीट्रपर्यन्तं दूरे अलकनन्दा-नद्याः तटे कलियासौड्-प्रदेशे स्थितं “माता धारीदेवी-मन्दिरम्” अतीव महत्त्वपूर्णं ख्यातम्। अत्र मातुः दर्शनेषु कृते श्रद्धालूनां भीडः सदा उद्गच्छति। उच्
फाइल फोटो धारी देवी मंदिर श्रीनगर


पौड़ीगढ़वालम्, 24 सितंबरमासः (हि.स.)। मण्डलमुख्यालयात् पौडीनगरात् तेर किलोमीट्रपर्यन्तं दूरे अलकनन्दा-नद्याः तटे कलियासौड्-प्रदेशे स्थितं “माता धारीदेवी-मन्दिरम्” अतीव महत्त्वपूर्णं ख्यातम्। अत्र मातुः दर्शनेषु कृते श्रद्धालूनां भीडः सदा उद्गच्छति। उच्यते—एषः मन्दिरः भारतस्य अष्टोत्तरशतशक्तिपीठेषु अन्तर्भवति, अत्र च माता दक्षिणीकालीस्वरूपेण विराजते।

विश्वासोऽस्ति—माता दिवसे त्रिभिः भिन्नैः रूपैः दर्शनं ददाति। नवरात्रकाले अत्र भक्तानां प्रचण्डः सैलाबः दृश्यते। चतुर्धामयात्रायां गच्छन्तः श्रद्धालवः अपि अत्र स्थगित्वा मातरं वन्द्य आशीर्वादं गृह्णन्ति। मन्दिरस्य पौरहित्यं पण्डितौ रमेशचन्द्रपाण्डे, लक्ष्मीप्रसादपाण्डे च वहतः, तौ कथयतः—“माता धारीदेवी प्रातः बाल्यावस्थायां, मध्याह्ने युवावस्थायां, सायं वृद्धावस्थायां दर्शनं ददाति।

किंवदन्त्यां दृश्यते—पाण्डवाः स्वर्गारोहणयात्रायां च, आदि-गुरुः शङ्कराचार्यः बदरिकेदारयात्रापूर्वं च अत्र एव देवीमुपास्य प्रार्थितवन्तः।

कथ्यते—एकस्मिन् भीषणे प्लावे देव्या: प्रतिमा वहता आगत्य धारीग्रामस्य समीपे शिलायां लग्ना जाताऽभूत्। जी.वी.के. नामकायाः कम्पनीये ऊर्जा-प्रकल्पस्य अनुमतिः दत्तायां सन् २००६ तमे वर्षे मन्दिरं अस्थायीस्थाने स्थानान्तरितम्। ततः २०१३ तमे वर्षे भीषणआपत्तेः अनन्तरं देवी अस्मिन्नेव अस्थायीस्थले संस्थापिता आसीत्। दशवर्षेभ्यः परं २०२३ जनवरिमासे २१ ब्राह्मणैः विधिविधानपूर्वकं पूजाऽर्चनां कृत्वा माता पुनः तस्याः मूलस्थले प्रतिष्ठिता।

श्रद्धालूनां विश्वासः अस्ति—मातुः उपरीअंशः धारीदेवी-मन्दिरे विराजते, अधरीअंशः तु कालिमठे कालीदेव्याः रूपेण पूज्यते।

हिन्दुस्थान समाचार