Enter your Email Address to subscribe to our newsletters
नवदेहली, 24 सितंबरमासः (हि.स.)। दिल्लीनगरस्य महापौरः राजा-इकबाल्-सिंहः बुधवासरे मुखर्जीनगरस्य मलिकपुरग्रामे विशेषे स्वच्छता-अभियाने भागं गृहीत्वा नागरिकैः सह मिलित्वा तेषां समस्याः श्रुत्वा समाधानार्थं सम्बन्धिनः अधिकारिणः आदेशं दत्तवान्।
तेन उक्तम्— “अस्य अभियानस्य उद्देश्यः स्वच्छहरितदिल्ली-प्रतिसंकल्पस्य सुदृढीकरणम् अस्ति। समाजे सेवा-स्वच्छतयोः प्रति जागरूकतायाः एषः प्रयासः निश्चितं राष्ट्रं सशक्तं करिष्यति।” एषः अभियानः न केवलं स्वच्छतायाः प्रति चेतनां प्रसारितवान्, अपि तु सामुदायिक-सहभागिताम् अपि संवर्धितवान्।
महापौरः अवदत्— “प्रधानमन्त्रिणः नरेन्द्र-मोदिनः प्रेरणया आरब्धः अयं प्रयासः सेवा-भावनां स्वच्छता-संस्कारं च जन-जीवने दृढं करोति। राष्ट्रं स्वच्छं सशक्तं च कर्तुं अयं अभियानः सकारात्मकं चरणं भवति।”
ते प्रतिज्ञाम् अपि प्रकटितवन्तः यत् “दिल्ली-नागरिकैः सह सहयोगेन दिल्लीं स्वच्छं सुन्दरं च कर्तुं वयं प्रतिबद्धाः। सर्वे मिलित्वा स्वच्छ-भारत्-मिशनं सुदृढं कर्तव्यम्।”
महापौरः जनतां प्रति आह्वानं कृतवान् यत् स्वच्छतां स्व-व्यवहारे, आदतेषु च सम्मिलयन्तु। “कूपी-अपशिष्टं यत्र-तत्र न क्षिपन्तु। कूपि-अवकरं याने एव स्थापयन्तु। आर्द्र-अवकरं हरित-पात्रे स्थापनीयम्, शुष्क-कचरे नील-पात्रे स्थापनीयम्। एतेषां लघु-लघु-नियमानां पालनम् एव अस्माकं आहुतिरूपेण स्वच्छता-यज्ञे दातुं शक्यते।”
अस्मिन् अवसरे स्थानीयपरिषदः, दिल्लीनगरनिगमस्य अधिकारीकर्मचारिणश्च भागं गृहीत्वा उपस्थिताः अभवन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani