सेवा-स्वच्छतायाः प्रति जागरूकतायाः प्रयासः राष्ट्रं सशक्तं करिष्यति- महापौरः
नवदेहली, 24 सितंबरमासः (हि.स.)। दिल्लीनगरस्य महापौरः राजा-इकबाल्-सिंहः बुधवासरे मुखर्जीनगरस्य मलिकपुरग्रामे विशेषे स्वच्छता-अभियाने भागं गृहीत्वा नागरिकैः सह मिलित्वा तेषां समस्याः श्रुत्वा समाधानार्थं सम्बन्धिनः अधिकारिणः आदेशं दत्तवान्। तेन उक्तम्
महापौर राजा इकबाल सिंह सफाई अभियान में भाग लेते हुए।


नवदेहली, 24 सितंबरमासः (हि.स.)। दिल्लीनगरस्य महापौरः राजा-इकबाल्-सिंहः बुधवासरे मुखर्जीनगरस्य मलिकपुरग्रामे विशेषे स्वच्छता-अभियाने भागं गृहीत्वा नागरिकैः सह मिलित्वा तेषां समस्याः श्रुत्वा समाधानार्थं सम्बन्धिनः अधिकारिणः आदेशं दत्तवान्।

तेन उक्तम्— “अस्य अभियानस्य उद्देश्यः स्वच्छहरितदिल्ली-प्रतिसंकल्पस्य सुदृढीकरणम् अस्ति। समाजे सेवा-स्वच्छतयोः प्रति जागरूकतायाः एषः प्रयासः निश्चितं राष्ट्रं सशक्तं करिष्यति।” एषः अभियानः न केवलं स्वच्छतायाः प्रति चेतनां प्रसारितवान्, अपि तु सामुदायिक-सहभागिताम् अपि संवर्धितवान्।

महापौरः अवदत्— “प्रधानमन्त्रिणः नरेन्द्र-मोदिनः प्रेरणया आरब्धः अयं प्रयासः सेवा-भावनां स्वच्छता-संस्कारं च जन-जीवने दृढं करोति। राष्ट्रं स्वच्छं सशक्तं च कर्तुं अयं अभियानः सकारात्मकं चरणं भवति।”

ते प्रतिज्ञाम् अपि प्रकटितवन्तः यत् “दिल्ली-नागरिकैः सह सहयोगेन दिल्लीं स्वच्छं सुन्दरं च कर्तुं वयं प्रतिबद्धाः। सर्वे मिलित्वा स्वच्छ-भारत्-मिशनं सुदृढं कर्तव्यम्।”

महापौरः जनतां प्रति आह्वानं कृतवान् यत् स्वच्छतां स्व-व्यवहारे, आदतेषु च सम्मिलयन्तु। “कूपी-अपशिष्टं यत्र-तत्र न क्षिपन्तु। कूपि-अवकरं याने एव स्थापयन्तु। आर्द्र-अवकरं हरित-पात्रे स्थापनीयम्, शुष्क-कचरे नील-पात्रे स्थापनीयम्। एतेषां लघु-लघु-नियमानां पालनम् एव अस्माकं आहुतिरूपेण स्वच्छता-यज्ञे दातुं शक्यते।”

अस्मिन् अवसरे स्थानीयपरिषदः, दिल्लीनगरनिगमस्य अधिकारीकर्मचारिणश्च भागं गृहीत्वा उपस्थिताः अभवन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani