Enter your Email Address to subscribe to our newsletters
रायपुरम्, 24 सितंबरमासः (हि.स.)।
छत्तीसगढराज्ये महासमुन्दजिलायाः उत्तरे स्थितं बारनवापारा वन्यजीवअभ्यारण्यं प्रदेशस्य प्रमुखेण वन्यजीवसंरक्षणक्षेत्रेण गण्यते। एतत् अभ्यारण्यं हरितवनस्पतिभिः च अद्वितीयवन्यजीवेन च प्रसिद्धम्। बारनवापारा अभ्यारण्यं राजकीयपशु वनभैसाणां संवर्धनाय अनुकूलं प्रदत्तम्।
अस्मिन्अभ्यारण्ये वनभैसाणां संख्या वृद्धिं प्राप्तवती। अद्यतनकाले वनभैसाणां संख्या षट् (6) इत्यासीत्, अद्य दश (10) जाताः।
वनमण्डलाधिकारी उक्तवन्तः यत् – छत्तीसगढराज्ये राजकीयपशु वनभैसाणां संख्या वृद्धये, राज्यवन्यप्राणिपरिषदः २०१७ तमे वर्षे निर्णयः जातः। तेन मानस टायगररिजर्वः, असमराज्येण वनभैसाः छत्तीसगढे बारनवापारा अभ्यारण्ये स्थाप्य संख्या वृद्धि कर्तुं अनुमतिः प्राप्ता। भारतशासनस्य पर्यावरण, वन तथा जलवायुपरिवर्तन मंत्रालयः, नवदिल्ली अस्य अनुमतिं प्रदत्तवती।
असमराज्ये २०२० तमे वर्षे एकः नरः एकः मादा वनभैसः तथा २०२३ तमे वर्षे चतस्रो वनमहिष्यो बारनवापारा अभ्यारण्ये आनयिताः। तान् अभ्यारण्यस्य कोठारीपरीक्षेत्रे निर्मिते १० हेक्टेयरवृत्ते आनीय स्थिताः।
वनमण्डलाधिकारी एवमुक्तवन्तः – २०२४ तमे वर्षे वनभैसासंरक्षणसंकेंद्रे खैरछापरे राजकीयपशु मादा (मानसी) वनभैसया एकः नरबालकः तथा अन्यया मादा वनभैसया एकः मादबालकः जाताः। २०२५ तमे वर्षे द्वे मादबालकाः तथा एकः नरबालकः जाताः, तेषु एकः मादबालकः आकस्मिकरूपेण मृतः, यस्य शव परीक्षणं पशुचिकित्सकदलेन विधिवत् कृतम्।
अद्यतनकाले वनभैसाणां कुलसंख्या षट् (6) इतः वर्ध्य दश (10) जाताः, यत् बारनवापारा अभ्यारण्यस्य वनभैसाणां अनुकूलतायाः संकेतकः।
हिन्दुस्थान समाचार