वायु प्रदूषणस्य समस्यायाः स्थायी समाधानं जैव ईंधनम् - गडकरी
नवदिल्ली, 24 सितंबरमासः (हि.स.)। केंद्रीयः सडक्-परिवहन-राजमार्ग-मन्त्रिणा नितिनः गडकरिणा उक्तम् – “दिल्लीसहितं राष्ट्रस्य बहवः नगराः गंभीर-वासुवायु-प्रदूषणस्य प्रभावे पतन्ति, यत्र वाहनानि प्रमुखः कारणम्। दिल्लीनगरस्य वायु-प्रदूषणे वाहनानां योगदानम्
नितिन गडकरी


नवदिल्ली, 24 सितंबरमासः (हि.स.)।

केंद्रीयः सडक्-परिवहन-राजमार्ग-मन्त्रिणा नितिनः गडकरिणा उक्तम् – “दिल्लीसहितं राष्ट्रस्य बहवः नगराः गंभीर-वासुवायु-प्रदूषणस्य प्रभावे पतन्ति, यत्र वाहनानि प्रमुखः कारणम्। दिल्लीनगरस्य वायु-प्रदूषणे वाहनानां योगदानम् ४० प्रतिशतम् अस्ति, च अस्य समस्यायाः स्थायी समाधानम् केवलं विकल्पीय-ईंधनं, अर्थात् जैव-ईंधनम् एव।”

गडकरी बुधवासरे भारत-जैव-ऊर्जा-प्रौद्योगिकी-एक्सपो उद्घाटनसमारोहमध्ये उक्तवान् – “जैव-ईंधन-नीतिः त्रैः प्रमुखैः मिशनैः आधारितम् अस्ति – कच्चतेलस्य विकल्पः, प्रदूषण-मुक्तं वातावरणं, स्वदेशीय-ऊर्जायाः उपयोगः घरेलू-आवश्यकतानां पूर्त्यर्थम्।”

सर्वस्य समाजस्य दृढत्वाय अर्थव्यवस्था, पारिस्थितिकी च पर्यावरणं च त्रयः स्तम्भाः सन्ति। अद्य समग्रं जगत् पारिस्थितिकी-पर्यावरण-संबद्धानां चुनौतीभ्यः सह संविदधाति।

सः अपि उक्तवान् – “कृषिं ऊर्जा-विद्युत्-उत्पादनस्य मार्गे मोदनीयम्, यतः जीवाश्म-ईंधन-सापेक्षं जैव-ईंधनम् अतीव सुलभं विकल्पम्। भारतः इथेनॉलस्य अधिशेष-उत्पादनं निर्याताय विचारयितुम् अर्हति। अस्माकं पेट्रोलियम् वित्त-मन्त्रिभ्यः अयं विषयः चर्चायाम् सम्प्रेष्यते। इथेनॉल-उत्पादनम् ७० प्रतिशतं खाद्यान्नात् जायते, यत् अधिशेषं स्यात्। भारतः जैव-ईंधन-उत्पादने अग्रणी भूत्वा भवितुम् अर्हति।”

सः सोशल्-मीडिया मध्ये ई-२० च इथेनॉल-कार्यक्रमस्य विरोधे सञ्चालितानां अभियाना: निहितस्वार्थैः प्रायशः वित्तीयं प्रयासं इत्युक्तवान्, च सः अवदत् – “जनाः सत्यं अवगच्छन्ति। अस्माकं लक्ष्यं दिल्ली-नगरे जनानां जीवनप्रत्याशां दशवर्षेण वृद्धिं कर्तुम्, अस्य हेतोः जैव-ईंधनम् अतीव महत्वपूर्णम्।”

सः उद्योगजगत् प्रति अपील् कृतवान् – “विकल्पीय-ईंधन-उत्पादनस्य प्रयासान् निरन्तरं करणीयम्।” तथा विश्वसिति प्रकटिता – “उद्योगस्य साहाय्येन भारतः ऊर्जा-आयातकात् निर्यातकं भूत्वा ऐतिहासिक-सिद्धिं लप्स्यति।”

सः मक्का-उत्पादनात् इथेनॉल-उत्पादनस्य अनुमति-सिद्धिम् सफलता-कथायै समकुर्यात् इति उक्तवान्, तथा अवदत् – “अस्मिन कदम्ना मक्केः बजारभावः १,२०० रु. प्रति क्विंटलात् वृद्धिं प्राप्य २,८०० रु. प्रति क्विंटलम् अभवत्, येन कृषकाणां आयः विशेष-प्रगतिं प्राप्नोति।”

-----------

हिन्दुस्थान समाचार