बिहारे कांग्रेस कार्य समितेः उपवेशनं शुद्ध राजनीतिक लाभेन प्रेरितम् - रविशंकरः
नवदिल्ली, 24 सितंबरमासः (हि.स.)। भारतीय-जनता-पार्टी (भा.ज.पा.) ने बिहार-राज्ये पट्नायां अद्य आयोज्यमाने कांग्रेस्-कर्मसमिति (सी.डब्ल्यू.सी.) एकदिवसीय-सम्मेलनस्य विषये तञ्जं कृत्वा उक्तम् – “तेभ्यः बिहार-राज्यस्य स्मरणं ८५ वर्षेभ्यः अनागतं। एतत् केवल
भाजपा सांसद रविशंकर प्रसाद


नवदिल्ली, 24 सितंबरमासः (हि.स.)।

भारतीय-जनता-पार्टी (भा.ज.पा.) ने बिहार-राज्ये पट्नायां अद्य आयोज्यमाने कांग्रेस्-कर्मसमिति (सी.डब्ल्यू.सी.) एकदिवसीय-सम्मेलनस्य विषये तञ्जं कृत्वा उक्तम् – “तेभ्यः बिहार-राज्यस्य स्मरणं ८५ वर्षेभ्यः अनागतं। एतत् केवलं राजनीतिक-लाभ-प्रेरितम् अस्ति।”

भा.ज.पा.-वरिष्ठ-नेता एवं सांसदः रविशंकरः प्रसादः बुधवासरे पार्टी-मुख्यालये पत्रकारवार्तायाम् उक्तवान् – “अद्य पट्नायां सी.डब्ल्यू.सी.-सम्मेलनं आयोज्यमाने। पट्नायां सी.डब्ल्यू.सी.-सम्मेलनं ८५ वर्षेभ्यः आयोज्यमानम्। कांग्रेस्-ने पट्ना तथा बिहारस्य सुधं ८५ वर्षेभ्यः प्राप्तम्।”

सः अपि उक्तवान् – “राजेन्द्र-बाबूः पूर्वमेव राष्ट्राध्यक्षः आसन्, पण्डितः नेहरू तं राष्ट्राध्यक्षं न भूत्वा दातुं इच्छन्ति स्म।”

रविशंकरः प्रसादः पृच्छत् – “कांग्रस्स्वल्पेण किमर्थं बिहार-राज्ये रुचिं प्राप्तवती? अतः पट्नायां सी.डब्ल्यू.सी.-सम्मेलनं तेषां शुद्ध-राजनीतिक-लाभ-प्रेरितम् अस्ति।”

सः अपि उक्तवान् – “चारा-घोटाला-मामले कांग्रेस् ने लालू-यादवस्य गतिविधिषु कदापि आपत्ति न प्रदत्तवती। एषः घोटाला २,००० करोड रूप्यकाणां आसीत्, तथा लालू तस्मिन दोषी निर्दिष्टः। अस्य धोखाधडी-उत्तरदायित्वात् कश्चन विमुक्तः न अभवत्।”

ततः अपि सः अवदत् – “लालू जी। रेल्वे-घोटाले च भूमेः प्रतिकार्य-घोटाले च आरोपपत्रं दत्तम्। अत एव तेजस्वी-यादवः तथा राबड़ी-देवी अपि एषु मामलासु आरोपिताः। कांग्रेस् कथंचित् संलग्नतां विषये कदापि उक्तवती वा?”

सः अपि प्रतिज्ञायाः – “मम दृढ-विश्वासः अस्ति यत् कांग्रेस् निरन्तरं लालू-यादवस्य समर्थनं कृतवती, यः बिहार-राज्ये भयम्, लुटः, अपहरणम् तथा व्यापकभूत-भ्रष्टाचारस्य पर्यायः अभवत्।”

सः अपि उक्तवान् – “राहुल् गान्धी हालैः अद्भुतं वक्तव्यं दत्तवान्, यस्मिन् ते उक्तवन्तः यत् राष्ट्रे बेरोजगारी चुनाव-गड़बड़ायाः परिणामः। एषा टिप्पणिः केवलं हालात् निर्वाचनपर्यन्तं सीमितं न, किन्तु २०१४ निर्वाचनस्य सन्दर्भं प्रदर्शयति। किम् राहुल् गान्धी एतेन आरोपे अप्रत्यक्षं मतदातृणां च राष्ट्रस्य नागरिकाणां च ईमानदारेः विषये प्रश्नान् उत्थापयन्ति?”

रविशंकरः प्रसादः अपि उक्तवान् – “सप्टेम्बर् २०१४ इत्यस्मात् मे २०२५ पर्यन्तं लगभग ७.९१ करोड व्यक्तीनाम् भविष्य-निधि अंशदानं कटितम्। ई.पी.एफ्.ओ.-अंक-सूचनानुसारम्, एषः दर्शयति यत् अस्मिन अवधौ लगभग ८ करोड जनानां जीविका लब्धा।”

--------------

हिन्दुस्थान समाचार