मुख्यमंत्री रेखा गुप्ता अद्य दिल्लीविश्वविद्यालय-छात्रसंघस्य नवनिर्वाचित-अध्यक्षेन, महासचिवेन तथा संयुक्तसचिवेन सह मिलितवती।
नवदेहली, 24 सितंबरमासः (हि.स.)। मुख्यमंत्री रेखागुप्ता बुधवासरे दिल्लीविश्वविद्यालय-छात्रसंघस्य नवनिर्वाचिताध्यक्षेन आर्यनमान्, महासचिवेन कुणालचौधरी, संयुक्तसचिवया दीपिकाझा तथा अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) छात्रैः सह मुख्यमंत्री-जनसेवासदने
मुख्यमंत्री जनसेवा सदन में बुधवार को डूसू के नवनिर्वाचित अध्यक्ष आर्यन मान, महासचिव कुणाल चौधरी, संयुक्त सचिव दीपिका झा  से  मिलती मुख्यमंत्री रेखा गुप्ता


नवदेहली, 24 सितंबरमासः (हि.स.)।

मुख्यमंत्री रेखागुप्ता बुधवासरे दिल्लीविश्वविद्यालय-छात्रसंघस्य नवनिर्वाचिताध्यक्षेन आर्यनमान्, महासचिवेन कुणालचौधरी, संयुक्तसचिवया दीपिकाझा तथा अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) छात्रैः सह मुख्यमंत्री-जनसेवासदने मिलितवती। एतत् समाचारं स्वस्य सामाजिकमाध्यम-पटले इत्यस्मिन् सार्वजनिकं कृतवती।

मुख्यमंत्री लिखितवती— “अखिलभारतीयविद्यार्थिपरिषदः एषा विजयः तस्य परम्परायाः संघर्षस्य च सजीवप्रतीकः यं विद्यार्थीपरिषद् दशकेभ्यः पूर्वं ‘ज्ञानं, शीलं, एकता’ इति मन्त्रेण स्थापितवती। एषः क्षणः मम कृते अतीव आत्मीयः। डूसू-अध्यक्षपदं मम यात्रायाः तादृशं प्रकरणं यत् सेवायाः समर्पणस्य च दिशां निश्चितवन्। अद्य एतेषां युवानां मध्ये सा एव ऊर्जा, तत् एव समर्पणं दृश्यते या मम जनसेवायाः निरन्तरप्रेरणा जाता।*”

अन्ते मुख्यमंत्री सर्वान् शुभाशंस्य उक्तवती— “आगच्छाम, एकत्र मिलित्वा विकसितदिल्ली-स्वप्नं साकारी कुर्याम।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani