Enter your Email Address to subscribe to our newsletters
नवदेहली, 24 सितंबरमासः (हि.स.)।
मुख्यमंत्री रेखागुप्ता बुधवासरे दिल्लीविश्वविद्यालय-छात्रसंघस्य नवनिर्वाचिताध्यक्षेन आर्यनमान्, महासचिवेन कुणालचौधरी, संयुक्तसचिवया दीपिकाझा तथा अखिलभारतीयविद्यार्थिपरिषदः (अभाविप्) छात्रैः सह मुख्यमंत्री-जनसेवासदने मिलितवती। एतत् समाचारं स्वस्य सामाजिकमाध्यम-पटले इत्यस्मिन् सार्वजनिकं कृतवती।
मुख्यमंत्री लिखितवती— “अखिलभारतीयविद्यार्थिपरिषदः एषा विजयः तस्य परम्परायाः संघर्षस्य च सजीवप्रतीकः यं विद्यार्थीपरिषद् दशकेभ्यः पूर्वं ‘ज्ञानं, शीलं, एकता’ इति मन्त्रेण स्थापितवती। एषः क्षणः मम कृते अतीव आत्मीयः। डूसू-अध्यक्षपदं मम यात्रायाः तादृशं प्रकरणं यत् सेवायाः समर्पणस्य च दिशां निश्चितवन्। अद्य एतेषां युवानां मध्ये सा एव ऊर्जा, तत् एव समर्पणं दृश्यते या मम जनसेवायाः निरन्तरप्रेरणा जाता।*”
अन्ते मुख्यमंत्री सर्वान् शुभाशंस्य उक्तवती— “आगच्छाम, एकत्र मिलित्वा विकसितदिल्ली-स्वप्नं साकारी कुर्याम।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani