Enter your Email Address to subscribe to our newsletters
इतिहासपृष्ठेषु २५ सितम्बरदिनाङ्कः
प्रधानमन्त्री नरेन्द्रमोदी २०१४ तमे वर्षे २५ सितम्बर दिनाङ्के राष्ट्रस्य राजधानी दिल्ल्यां मेक्-इन-इण्डिया नामकस्य महत्त्वाकाङ्क्षी-प्रयोजनस्य शुभारम्भं कृतवन्तः। अस्य कार्यक्रमस्य प्रमुखलक्ष्यं आसीत् — भारतं वैश्विक-निर्माणकेंद्ररूपेण प्रतिष्ठापयितुं युवानां कृते कोटिशः रोजगारसृजनं च कर्तुम्।
एषः कार्यक्रमः तेन चिन्तनेन उपस्थापितः यत् भारतस्य औद्योगिकम् उत्पादनं च वर्धयित्वा राष्ट्रं स्वावलम्बि करणीयं, तथा च विदेशीय-निवेशाय आकर्षणीयं वातावरणं निर्मातव्यमिति। रक्षा, स्वचालितयानानि, औषधनिर्माणम्, सूचना-प्रौद्योगिकी, वस्त्रनिर्माणम्, रेलमार्गः, इलेक्ट्रॉनिक्स इत्येते पञ्चविंशतिः प्रमुखक्षेत्राः अस्मिन् योजने अन्तर्भूताः।
लॉञ्चसमये प्रधानमन्त्रिणा उक्तम् — “मेक्-इन-इण्डिया केवलं शासनस्य योजना न, किन्तु जनआन्दोलनमेव। एषः देशस्य युवानां ऊर्जा-कौशल-नवोन्मेषशक्तेः नूतनदिशां दास्यति।”
ततः परम् निवेशं सरलतयाऽनायितुं बहवः सुधाराः कृताः। प्रत्यक्ष-विदेशीय-निवेशनीतिषु उदारता, श्रमसुधारः, ईज्-ऑफ्-डुइङ्-बिज़नेस इत्यस्य उन्नतिः विशेषतः प्रायुक्ताः। अस्य पहलस्य वैश्विकस्तरे अपि प्रशंसा जाता, अनेके देशीय-विदेशीय-महानिर्माणसंस्थाः भारतं प्रति आकर्षिता भवन्ति, उत्पादनकेंद्राणि अपि स्थापयितुं रुचिं प्रदर्शितवत्यः।
प्रमुखाः घटनाः
१३४० – इङ्ग्लैण्डफ्रान्सदेशाभ्यां निरस्त्रीकरणसन्धिः हस्ताक्षरिता। १५२४ – वास्को-दि-गामः अन्तिमवारं वायसरायः सन् भारतम् आगतम्।१६३९ – अमेरिकादेशे प्रथमः मुद्रणयन्त्रः आरब्धः। १६५४ – इङ्ग्लैण्ड-डेनमार्कदेशयोः व्यापारसन्धिः। १८४६ – अमेरिकासेना मेक्सिकोस्य मोंटेरी नगरे अधिकारं प्राप्तवती। १८९७ – ब्रिटेन्-देशे प्रथमः बस्-सेवा आरब्धा। १९११ – टूलोन्-हार्बर्-नौकास्थले फ्रेञ्च-युद्धनौकायां लिब्रीटे इत्यस्मिन् विस्फोटः, २८५ जनाः मृताः। १९७४ – अमेरिका नेवाडा-क्षेत्रे परमाणुपरीक्षणं कृतवान्। १९८१ – बेलीज् राष्ट्रः संयुक्तराष्ट्रसंघस्य सदस्यः अभवत्। १९८४ – मिश्र-जार्डन् राष्ट्रयोः राजनयिकसम्बन्धाः पुनः स्थापनाः। १९९२ – चीनदेशेन लोऽप्-नोर् क्षेत्रे परमाणुपरीक्षणं कृतम्।१९९९ – काठमाण्डूनगरे अष्टमाः सैफ्-क्रीडाः उद्घाटिताः। २००० – यमने रिफ्ट्-वल्ली-रोगेण २११ जनाः मृताः; सिड्नी-ओलिम्पिके ४०० मीटर-धावने स्वर्णपदकं माइकल्-जॉन्सन्, कैथी-फ्रीमेन च प्राप्तवन्तौ। २००१ – सौदीअरबियादेशेन तालिबान्-मिलिशियायाः सह सम्बन्धः विच्छिन्नः। २००३ – मालदीवदेशस्य राष्ट्रपति गयूम् षष्ठवारम् अभ्युदितः। २००६ – पाकिस्तानस्य इतिहासे प्रथमवारं थारपाकर्-जिलायाः हिन्दुयुवकः दानेश पाक्-सेनायाम् सम्मिलितः। २००६ – यमनदेशे निवर्तमानः राष्ट्रपति अली अब्दुल्ला सालेह पुनः निर्वाचितः।२००६ – ईरानस्य प्रथमया महिला अनुशेह अंसारी अंतरिक्षयात्रां कृत्वा नवप्रकरणं रचयामास।२००६ – दलाई लामा इत्यस्मै भारतस्य नागरिकत्वस्य मागः जातः।२००७ – नेपालदेशे पूर्वप्रधानमन्त्री शेरबहादुरदेउबा-नेतृत्ववती कांग्रेस् (डेमोक्रेटिक्) पार्टी कांग्रेसे विलीनाभूतः।२००८ – चीनदेशेन शेन्झो-७ इत्याख्यः अंतरिक्षयानः प्रक्षिप्तः।२००९ – भारतस्य प्रवर्तननिर्देशालयेन पञ्चसहस्र-कोटि-मूल्यस्य हवाला-जालस्य भण्डाफोडः। २०१४ – मेक्-इन-इण्डिया उपक्रमस्य शुभारम्भः।
जन्मानि
१९१४ – चौधरी देवीलालः (भारतस्य पूर्व-उपप्रधानमन्त्री, कृषकनेता)। १९१६ – दीनदयाल उपाध्यायः (महान् चिन्तकः, संगठनपुरोधाः)।१९२० – सतीश धवनः (भारतीयः प्रख्यातः रॉकेट-वैज्ञानिकः)। १९२५ – भाऊराव खोब्रागडेः (भारतीय रिपब्लिकन् पार्टी-राजनीतिज्ञः)।१९२७ – जगमोहन मल्होत्रः (भूतपूर्वः IAS, भाजपा-नेता)।१९३९ – फिरोज खानः (प्रसिद्धः अभिनेता, निर्माता, निर्देशक च)।१९६० – अजयकुमार मिश्रः (भाजपा-राजनीतिज्ञः, १६ लोकसभायाः सांसदः)।१९६९ – ब्रात्य बसुः (अभिनेता, नाट्यनिर्देशकः, प्रोफेसरः, राजनीतिज्ञः च)। १९७७ – दिव्या दत्ता (चलच्चित्र-अभिनेत्री)।
निधनानि
१९५५ – रुक्माबाई (भारतस्य प्रथमा महिला-चिकित्सिका)।१९८९ – सुदर्शनसिंह चक्रः (स्वतन्त्रतासेनानी, साहित्यकारः)। १९९० – प्रफुल्लचन्द्र सेनः (काङ्ग्रसी नेता, स्वाधीनतासेनानी)।१९९० – एस्. मुखर्जी (भारतस्य भूतपूर्वः २० तमः मुख्यन्यायाधीशः)। २००७ – जनकृष्णमूर्तिः (भाजपा राष्ट्रीयाध्यक्षः २००१–०२)। २०१० – कन्हैयालाल नन्दनः (पत्रकारः, साहित्यकारः)। २०२० – एस्. पी. बालसुब्रमण्यम् (भारतीयः प्रख्यातः पार्श्वगायकः)।
हिन्दुस्थान समाचार / Dheeraj Maithani