Enter your Email Address to subscribe to our newsletters
नवदेहली 24 सितम्बरमासः (हि.स.) वाणिज्य-उद्योगमन्त्रालयेन भारत-ब्रिटेनयोः व्यापकआर्थिक-व्यापारपरामर्शे (CETA) अन्तर्गतं बौद्धिकसंपदधिकारप्रावधानानाम् अवसरान् चिन्तांश्च विषयीकृत्य संगोष्ठी निरूपिता।
मन्त्रालयेन प्रदत्ते निवेदने उक्तम्— उद्योग-आन्तरिकव्यापारसंवर्धनविभागेन (DPIIT), वाणिज्य-उद्योगमन्त्रालयस्य वाणिज्यविभागेन च, व्यापार-निवेशविधिकेन्द्रेण (CTIL) सह आयोजितायां अस्यां संगोष्ठ्यां नीति-निर्मातृणाम्, क्षेत्रविशेषज्ञानाम्, आचार्याणां, उद्योगप्रतिनिधीनां च सहभागः अभवत्। ते सर्वे भारत-ब्रिटेनयोः व्यापकआर्थिक-व्यापरामर्शे (CETA) अन्तर्गतं बौद्धिकसंपदधिकारप्रावधानानां सम्बन्धिनि अवसरान् चिन्तांश्च परस्परं चर्चितवन्तः।
विशेषज्ञैः उक्तं यत् बौद्धिकसंपदधिकार-अध्यायः नूतनसृजनं प्रोत्साहयति, तदनुग्रहेण जनानां प्राप्तिं च सुनिश्चितं करोति इति। सम्मेलनमध्ये अपि प्रतिपादितं यत् एते प्रावधानाः भारतस्य आईपी-प्रारूपस्य आधुनिकीकरणं कुर्वन्ति, जनस्वास्थ्याय च सुरक्षा-व्यवस्थाः सुदृढीकरोति। प्रतिभागिभिः पुनः प्रतिज्ञातं यत् स्वेच्छिक-लाइसेंसनम् उद्योगक्षेत्रे प्राधान्येन स्वीकृतप्रथा अस्ति; किन्तु अनिवार्य-लाइसेंसनं, जनस्वास्थ्यसंबद्धाः मृदुतया च— यथा दोहा घोषणापत्रे निर्दिष्टाः— पूर्णतया संरक्ष्यन्ते।
अत्र सम्मेलनमध्ये पेटेन्ट-प्रक्रियाणां सामञ्जस्यविषया अपि चर्चिता, विशेषज्ञैश्च स्पष्टं कृतं यत् एते केवला उपक्रमपरिष्काराः, न तु भारतस्य नियामक-स्वायत्ततां बाधन्ति। उद्योगप्रतिनिधिभिः अपि उक्तवन्तः यत् अस्य परिणामतः स्टार्ट-अप्, सूक्ष्म-मध्यम-उद्योगाः (MSME), पारम्परिक-उत्पादकाः च— सर्वे लाभं प्राप्स्यन्ति।
अन्ते, संगोष्ठी समापनं कृतं तेन सन्देशेन— यत् भारत-ब्रिटेन सीईटीएस्य बौद्धिकसंपदधिकार-अध्यायः भाविव्यापारवार्तानां कृते आदर्शरूपं प्रदत्ते, यत्र सहजतया विनियामक-कठोरतया सह संयोज्यते, जन-प्राप्तिः संरक्ष्यते, नूतनसृजनं समर्थ्यते, उद्भवति वैश्विकव्यापारपरिदृश्ये भारतस्य स्थितिः सुदृढा इति।
हिन्दुस्थान समाचार / Dheeraj Maithani