Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 24 सितंबरमासः (हि.स.)।
शारदीयनवरात्रस्य पुण्यावसरे छानबेक्षेत्रेऽकोढीग्रामस्थिते प्राचीनकंकालकालीदेवीमन्दिरे भक्तानां ताना: निरन्तरं प्रवहति। आस्ति खलु विश्वासः—यः भक्तः विधिविधानपूर्वकं मातुः पूजाऽर्चनां करोति, तस्य इहलोकः परलोकश्च सम्यगनुगृहीतः भवति।
देशीयग्रामिणाः कथयन्ति—प्रायः नवदशकपूर्वं अकोढीग्रामस्य पूर्वदिशायां सदकूमज्रे कश्चित् कृषकः क्षेत्रे हलं प्राहरत्। सहसा तस्य हलः शिलायां लग्नः। भूमेर्निष्कासनेन तत्र कस्यचित् कृष्णवर्णशिलामयस्य अलौकिकप्रतिमायाः आविर्भावः जातः। अनन्तरं मन्त्रस्वरेषु उच्चर्यमाणेषु प्रतिमायाः प्राणप्रतिष्ठा कृता। तस्मात्कालात् अधुना पर्यन्तं तत्र मातुः कालीस्वरूपस्य पूजा प्रवृत्ता।
पुराणप्रसिद्ध्या च त्रेतायुगे विंध्यप्रदेशस्य पम्पापुरनगरीमध्ये चण्डमुण्डनामकयोः दैत्ययोः अत्याचारः पराकाष्ठां प्राप्तः। देवतानां पुकारं श्रुत्वा माताः काली तयोः दैत्ययोः संहारं कृतवत्याः। उच्यते—युद्धकाले तस्याः अतीवक्रोधेन मुखमुद्रा कंकालवत् जातेति कारणेन तस्या नाम कंकालकाली इति विख्यातम्।
भक्तस्तीर्थराजसिंह नामकः अवदत्—चैत्रनवरात्रे प्रतिवर्षं कोलकातात् भक्तसमूहः आगत्य विशेषपूजार्चनार्ती च तत्र प्रचलति। श्रद्धालूनां विश्वासः अस्ति—यः कंकालकाल्याः दर्शनं करोति, सः सर्वासु बाधासु संकटेषु च मोक्षं प्राप्नोति।
---------------
हिन्दुस्थान समाचार