पंजाबतः 1 इतोपि जम्मू-कश्मीरतः 4 राज्यसभापदेभ्यः 24 अक्टूबर दिनाङ्के मतदानम्
नवदिल्ली, 24 सितंबरमासः (हि.स.)। निर्वाचन आयोगेन पंजाब-राज्यस्य १ तथा जम्मू-कश्मीर-राज्यस्य ४ राज्यसभा-सीट्स् सम्बन्धि क्रमशः उपनिर्वाचनं च सामान्य निर्वाचनं च घोषितम् अस्ति। पंजाब-राज्ये राज्यसभा-सदस्यः संजीव् अरोड़ा अगस्त् १ तमे दिनाङ्के त्यागपत्
पंजाबतः 1 इतोपि जम्मू-कश्मीरतः 4 राज्यसभापदेभ्यः 24 अक्टूबर दिनाङ्के मतदानम्


नवदिल्ली, 24 सितंबरमासः (हि.स.)।

निर्वाचन आयोगेन पंजाब-राज्यस्य १ तथा जम्मू-कश्मीर-राज्यस्य ४ राज्यसभा-सीट्स् सम्बन्धि क्रमशः उपनिर्वाचनं च सामान्य निर्वाचनं च घोषितम् अस्ति।

पंजाब-राज्ये राज्यसभा-सदस्यः संजीव् अरोड़ा अगस्त् १ तमे दिनाङ्के त्यागपत्रं दत्त्वा सीट् रिक्तं कृतवान्। अस्य सीट् सम्बन्धि अधिसूचना अक्टूबर् ६ तमे दिने प्रकाशितव्या। मतदानम् अक्टूबर् २४ तमे दिने भविष्यति। तदनन्तरं तत्तदिने नतिजाः प्रकाशिताः स्युः।

अन्यत्र, जम्मू-कश्मीर-राज्ये ४ राज्यसभा-सीट्स् सम्बन्धि निर्वाचनं भविष्यति। एतेषु द्वे सीट्स् १० फेब्रुवरि २०२१ तथा द्वे १५ फेब्रुवरि २०२१ तमे दिनाङ्के सदस्याणां कार्यकालस्य समाप्तेः कारणात् रिक्ताः अभवन्। किन्तु, जम्मू-कश्मीर-राज्ये विधानसभा न स्यान्निर्माणात् एषु सीट्सु निर्वाचनं कर्तुं न शक्यते। अधुना राज्ये विधानसभा सुलभा तस्मिन् अस्मिन निर्वाचनाय निर्वाचक-मण्डलः उपलब्धः अस्ति।

राज्यस्य चतुष्षु पदेषु सम्बन्धि अधिसूचना अक्टूबर् ६ तमे दिने प्रकाशितव्या। मतदानम् अक्टूबर् २४ तमे दिने भविष्यति, च तत्तदिने नतिजाः अपि प्रकाशिताः स्युः। यद्यपि, एते चत्वारि सीट्स् विभिन्न-कर्मकाल-सम्बद्धाः, तस्मात् मतदानं एका, एका, द्वयोः च सीट्स् सम्बन्धि भिन्नं भविष्यति। अर्थात् निर्वाचक-मण्डलः त्रिवारं मतदानं कृत्वा एका, एका, द्वयोः सदस्यान् चयनं करिष्यति।

उल्लेखनीयम् – पंजाब-राज्ये आम-आदमी-पार्टी-सरकारः विशाल-बहुमतेन शासनं कुर्वन्ती। अन्यत्र, जम्मू-कश्मीर-राज्ये नेशनल्-कॉन्फ्रेंस् च कांग्रेस्-संघटनस्य गठबन्धन-सरकारः अस्ति।

---------------

हिन्दुस्थान समाचार